Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥५०॥
अध्यमिति नावः ॥ इति जमालिसंबंध एकोनसप्ततितमः ॥ ६ ॥
॥ मूलम् ॥-इंदियकसायगारव-मएहिं सययं किलिठ परिणामो || कम्मघणमहाजालं । अणुसमयं बंध जीवो ।। ६० ॥ व्याख्या-इंदिअ इति ' इंख्यिाणि स्पर्शेश्यिादीनि, कषायाः क्रोधादयः, गारवशब्देन रससातडिंगारवत्रयं, मदा जात्यादयः, एतैः कारणजूतैः सततं निरंतरं क्लिष्टपरिणामो मलिनपरिणामो उष्टपरिणामे वर्तमानः, एतादृशः सत्रय जीवः संसारी, कर्माण्येव घना मेघास्तेषां महान् जालो महासमूहस्तमनुसमयं प्रतिसमय बनाति, कर्ममेघपटलेन ज्ञानचंमाबादयतीति नावः ॥ ६ ॥
॥ मूलम् ॥-परपरिवायविसाला । अणेगकंदप्प विसयत्नोगेहिं ।। संसारबा जीवा । अरविणोअं करंति एवं ॥ ३१ ॥ व्याख्या-' पर इति ' परपरिवादेन परावर्णवादेन वि. शालाः प्रचुरा इत्यर्थः, अनेकैरनेकप्रकारैः कंदर्प विषयत्नोगैः, कंदो हास्यादिकरणं, विषयाः शब्दादयस्तेषां लोगैरासेवनैः संसारस्थाः संसारवासिनो जीवाः 'अरइत्ति' परेषामरतिसमुत्पादको यो विनोदस्तं कुर्वति. एवममुना प्रकारेण परपरितापोत्पादनेन स्वात्मनः सुखमु.
॥५॥
For Private And Personal

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603