Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
नपटेगा ॥ मूलम् ॥-लीन विग्गनिलुक्को । पागमपचन्नदोससयकरो ॥ अपञ्चय जणंतो। जगस्त मालाटो,
घि जीवियं तस्स ॥ ७ ॥ व्याख्या-नीनविग्गाति' नीनति नीतः 'नविगत्ति' म॥५६॥ नःसमाधिरहितः, निलुक्कोति' स्वात्मपापाबादकः, पुनः 'पागमति प्रकटं, अथ च प्रचन्नं
दोषाणां शतान्यपराधशतानि, तेषां करः कर्ता, पुनर्जनस्य लोकस्याऽप्रत्ययमविश्वासं जनय. न्नुत्पादयनेतादृशो यः पुमान् तस्य जीवितं धिमित्यर्थः ॥ ७ ॥
॥ मूलम् ।।-न तिहं दिवसं परका । मासा वरिसावि संगणिजंति ॥ जे मूलनत्तरगु. गा। अस्कलिया ते गणिजंति ॥ ७ ॥ व्याख्या-'नतित्ति' न ते दिवसाः, न ते पदाः, नकारः सर्वत्र योजनीयः, न ते मासाः, न तानि वर्षाणि, संगण्यंते प्रमाणत्वेन न गण्यंते,
निष्फला एवैते इत्यर्थः, ये मूलगुणैरथ चोत्तरगुणैरस्खलिता निरतिचारा आराधितास्ते दिव. असा गण्यंते, धर्मदिवसा एव लेख्यके गणनीया इत्यर्थः ॥ ७॥
॥५६॥ ॐ ॥ मूलम् ।।—जो नचि दिणे दिणे सं-किले के अज्ज अजिया मि गुणा ॥ अगुणेसु
अन हु खलिन । कहं सोन करिज अप्पहिरं ॥ ७ ॥ व्याख्या-' जो नचित्ति' यः पुर
For Private And Personal

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603