Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 552
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥५ ॥ यदर्थे ' किलिस्सइत्ति ' क्लेशं सहते, तामेव यतनां 'चिय इति' निश्चयेन नैव करोति मूर्खः, तत्र पूर्वोक्तः पशूपकरणदृष्टांतो ज्ञेयः ॥ ४ ॥ ॥ मूलम् ॥-अरिहंता नगवतो । अहियं व हियं व नवि इहं किंचि ॥ वारंति कारयंति य । चित्तूर्ण जणं बला हवे ॥ ४॥ व्याख्या-अरिहंता इति' अर्हतो रागषरहिताः, नगो ज्ञानं विद्यते येषां ते नगवंतः, अहितं वाडाचरतां पुरुषाणां हियंवत्ति' हितं वाडाचरतां नैव 'हंति ' अस्मिन् संसारे किंचित्स्तोकमात्रमपि, अहितं न वारयति, हितं चन कारयंति. 'चित्तूणं इति' गृहीत्वा जनं बलात् हस्ते. तर्हि किं कुर्वतीत्याह-॥ ४ ॥ ॥ मूलम् ॥ नवएस पुण दिति य । जेण चरिएण कितिनिलयाई ॥ देवाणवि हुँति पडू । किमंग पुण मणुअमित्ताणं ॥ ४ ॥ व्याख्या-' नवएसं इति' पुनस्तत्तादृशमुपदेशं धर्मोपदेशे ते ददति, येनोपदेशेनाचरितेन, यस्मिन्नुपदेशे समाचरिते सतीत्यर्थः, कीर्ति- निलयानां कीर्तिस्थानानामेतादृशानां देवानामपि स प्रभुः स्वामी नवति, किं पुनः ‘अंगेति' शिष्यामंत्रणे मनुजमात्राणां मनुष्याणां प्रभुनवति, तत्र किमाश्चर्यमित्यर्थः ॥ भए॥ र ॥५४॥ For Private And Personal

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603