Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 539
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश मालाटो, ॥५३६॥ Jai नो प्राणेश्वर यदि तुष्टो नृपस्तदा प्रतिदिनमीप्सितमाहारं दीनारदक्षिणां च याचस्व ? किमन्येन निज्ञविक्रयगृहीतोजागरतुल्येन ग्रामनगराद्याधिपत्येनेति स्त्रीवाक्यं श्रुत्वा निर्नाग्येन तेनापि तदेव मार्गितं, पश्चाज्ञज्ञा प्रतिदिनं प्रतिगृहं स एव निर्देशः कृतः, तदा लोका नपर्युपरि तमाकारयितुमागचंति, सडुकोऽपि दीनारलोनेनैकगृहे नोजनं कृत्वा गृहमागत्यांगुलिप्रपेण वमनं कृत्वा पश्चाद् हितोये गृहे नोजनार्थ गवति; श्चमतृप्ततया नोजनं कुवन सेडुकस्त्वविकारतो गलत्कुष्टाद्यन्निन्नूतो जातः. हस्तचरणनक्रादीन्यंगानि गलितुं लग्नानि, परं स धनेन पुत्रादिपरिवारेण चाऽतीववृक्षे जातः, पश्चात्तदंगे रोगे व्याप्ते सति मंत्रिप्रमुखैः सेडुकायोक्तमतःपरं त्वया नोजनार्थं नातागंतव्यं, प्र. तिगृहं त्वदीयं पुत्रं प्रेषय ? अथ तत्पुत्रः प्रतिगृहं नोजनार्थ गति, दीनारदक्षिणां च गृह्णाति. अथ सेडुकः सर्वेषामप्यनिष्टो जातः, एकस्मिन् निन्ने गृहे तं स्थापयंति, काष्टपात्रे नि- नं तस्य नोजनं समर्पयंति, कोऽपि तं न जल्पयति, सर्वेऽपि कथयति म्रियस्वाऽदृश्यो नवेति वधूप्रमुखाणां वाक्यानि समाकर्योत्पन्नक्रोधेन सेमुकेन चिंतितमहं तदा सत्यो यदा सर्वात ॥५३६॥ For Private And Personal

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603