Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 71
________________ ६० ] थेर-गाथा न्हातकमुनि थेरो अक्कोधस्स कुतो कोधो दन्तस्स समजीविनो सम्मदज्ञाविमुत्तस्स उपसन्तस्स तादिनो ॥४४१।। तस्सेव तेन पापियो यो कुद्धं पटिकुज्झति; कुद्धं अप्पटिकुज्झन्तो संगामं जेति दुज्जयं ॥४४२।। उभिन्नमत्थं चरति अत्तनो च परस्स च, परं संकुपितं जत्वा यो सतो उपसम्मति ॥४४३॥ उभिन्नं तिकिच्छन्तंतं अत्तनो च परस्स च जना मञ्जन्ति बालो'ति ये धम्मस्स अकोविदा ॥४॥४॥ उप्पज्जते स चे कोधो, आवज्ज ककचूपमं; उप्पज्जे चे रसे तण्हा, पुत्तमंसुपमं सर ॥४४५॥ सचे धावति ते चित्तं कामेसुच भवेसु च, खिप्पं निग्गण्ह सतिया किट्ठादं विय दुप्पसुन्ति ॥४४६॥ ___ ब्रह्मदत्तो थेरो छन्नमतिवस्सति, विवटं नातिवस्सतिः तस्मा छन्नं विवरेथ, एवन्तं नातिवस्सति ।।४४७।। मच्चुनब्भाहतो लोको, जराय परिवारितो, तण्हासल्लेन ओतिण्णो, इच्छाधूपायितो सदा ॥४४८।। मच्चुनब्भाहतो लोको परिक्खित्तो जराय च हाति निच्चमत्ताणो पत्तदण्डो व तक्करो ॥४९॥ आगच्छन्तग्गिखन्धा व मच्चुव्याधि जराय तयो । पच्चुग्गन्तुं बलं नत्थि, जवो नत्थि पलायितुं ॥४५०॥ अमोघं दिवसं कयिरा अप्पेन बहुकेन वा; यं यं विजहते रत्ति तदूनन्तस्स जीवितं ॥४५१॥ चरतो तिट्ठतो वापि आसीनं सयनस्स वा उपेति चरिमा रत्ति, न ते कालो पमज्जितु न्ति ॥४५२॥ सिरिमण्डो थेरो दिपादको यमसुचि दुग्गन्धो परिहीरति नानाकुणपपरिपूरो विस्सवन्तो ततो ततो ॥४५३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138