Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 125
________________ थेर-गाथा वराहणेय्यविगाळ्हसेविते पब्भारकूटे पकटे 'व सुन्दरे नवम्बुना पावुससित्तकानने तहिं गुहा गेहगतो रमिस्ससि ॥ ११३५।। सुनीलगीवा सुसिखा सुपेखुणा सुचित्तपत्तच्छदना विहंगमा ११४ ] सुमञ्जु घोसत्थ निताभिगज्जिनो ते तं रमिस्सन्ति वनम्हि झायिनं ।। ११३६ ॥ उट्ठम्हि देवे चतुरङ्गुले तिणे सम्पुष्पिते मेघनिभम्हि कानने नगन्तरे विटपिसमो सयिस्सं, तं मे मुदु होहिति तुलसन्निभं ।। ११३७ ।। तथा तु कस्सामि यथापि इस्सरो; यं लब्भती तेन पि होतु मे अलं; तं तं करिस्सामि यथा अतन्दितो बिळारभस्तं व यथा सुमद्दितं ॥। ११३८ ।। तथा तु कस्सामि यथापि इस्सरो, यं लब्भती तेन पि होतु मे अलं विरियेन तं मय्ह वसानयिस्सं गजं व मत्तं कुसलंङकुसग्गहो ।। ११३९।। तया सुदन्तेन अवट्ठितेन हि हयेन योग्गाचरियो व उज्जुना पहोमि मग्गं पटिपज्जितुं सिवं चित्तानुरक्खीहि सदानुसेवितं ॥ ११४०॥ आरम्मणे तं बलसा निबन्धिसं नागं व थम्भम्हि दव्हाय रज्जुया, तं मे सु गुत्तं सतिया सुभावितं अनिस्सितं सब्बभवेसु हिसि ॥११४१ ॥ पञ्ञाय छेत्वा विपथानुसारिनं योगेन निगय्ह पथे निवेसिय दिस्वा समुदयं विभवञ्च सम्भवं दायादको हेहिसि अग्गवादिनो ॥११४२॥ चतुब्बिपल्लासवसं अधिट्ठितं गामण्डलं व परिनेसि चित्त मं ननु सञ्ञोजनवन्धनच्छिदं संसेवसे कारुणिकं महामुनिं ॥ ११४३॥ मिगो यथा सेरि सुचित्तकानेन रम्मं गिरिं पाविसि अब्भमालिनं, अनाकुले तत्थ नगे रमिस्ससि, असंसयं चित्तपराभविस्ससि ।। ११४४।। ये तुम्ह छन्देन वसेन वत्तिनो नरा च नारी च अनुभोन्ति यं सुखं, अविद्दसू मारवसानुवत्तिनो भवाभिनन्दी तव चित्त सेवका 'ति ।। ११४५।। तालपुटो थेरो उद्दानं पञ्चसम्हि निपातम्हि एको तालपुटो सुचि, गाथायो तत्थ पञ्ञास पुन पञ्च च उत्तरी 'ति । पञ्चासनिपातो समत्तो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138