Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 135
________________ १२४ ] थेर-गाथा निग्रोधअप्पो इति तस्स नामं तया कतं भगवा ब्रह्मणस्स, सोतं नमस्सं अचरि मुत्य पेक्खो आरद्धविरियो दळ्हधम्मदस्सी ॥१२६४।। तं सावकं सक्कमयम्पि सब्बे अज्ञातुनिच्छाम समन्त चक्खुं: समवट्ठिता नो सवनाय सोतं, तुवं नु सत्था त्वमनुत्तरो'सि ।।१२६५।। छिन्देव नो विचिकिच्छं, ब्रूहि मे तं, परिनिब्बुतं वेदय भूरिपञ मज्झेव नो भास समन्तचक्खु सक्को व देवान सहस्सनुत्तो ॥१२६६।। ये केचि गन्धा इध मोहमग्गा अझणपक्खा विचिकिच्छट्ठाना, तथागतं पत्वा न ते भवन्ति, चक्खुम्हि एतं परमं नरानं ॥१२६७॥ न चेहि जातु पुरिसो किलेसे वातो यथा अभघनं विहाने, तमो वस्स निब्बुतो सब्बलोके, जोतिमन्तो पि न पभासेय्युं ॥१२६८॥ धीरा च पञोतकरा भवन्ति, तं तं अहं धीर तथैव बने, विपस्सिनं जानमुपापगमिम्ह, परिसाय नो अविरोहि कप्पं ॥१२६९।। खिप्पं किरं एरय वग्गु वग्गुं हंसो व पग्गह सनिक निक्रूज विन्दुस्सेरेन सुविकप्पितेन, सब्बेव ते उज्जुगता सुणोम ॥१२७०॥ पहीनजातिमरणं असेसं निग्गयह धोनं वदेस्सामि न कामकारो हि पुथुज्जनानं, संखेय्यकारो'वव तथागतानं ॥१२७१॥ सम्पन्न वेय्याकरणं तवेदं समुज्ञपञस्स . समुग्गहीतं; अयमञ्जलि पच्छिमो सुप्पणामितो, मा मोहयि जानमनोमपञ॥१२७२।। परोवरं अरियधम्म विदित्वा मा मोहयि जानमनोमविरिय, वारिं यथा घम्मनिघम्मतत्तो वाचाभिकखामि, सुतं पवस्स ॥१२७३॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 133 134 135 136 137 138