Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
१२२ ]
थेर-गाथा एवं विजितसंगाम सत्थवाहं अनुत्तरं सावका पयिरुपासन्ति ते विज्जा मच्चु हायिनो ॥१२३६।। सब्बे भगवतो पुत्तो, पलापो एत्थ न विज्जति; तण्हा सल्लस्स हन्तारं वन्दे आदिच्चबन्धुनं ॥१२३७॥ परोसहस्सं भिक्खूनं सुगतं पयिरुपासति देसेन्तं विरजं धम्म निब्बानं अकुतोभयं ॥१२३८।। सुणन्ति धम्मं विपुलं सम्मासम्बुद्धदेसितं; सोभति वत सम्बुद्धो भिक्खु संघपुरक्खतो ॥१२३९।। नागनामो'सि भगवा, इसीनं इसि सत्तमो, महामेघो व हुत्वान सावके अभिवस्ससि ॥१२४०।। दिवा विहारा निक्खमा सत्थुदस्सनकम्यता सावको ते महावीर पादे वन्दति वङि गसो ॥१२४१॥ उम्मग्गपथं मारस्स अभिभुय्य चरति पभिज्ज खिलानि; तं पस्सथ बन्धन पमुञ्चकरं असितं व भागसो पविभज्ज ॥१२४२।। ओघस्सहि नित्थरणत्थं अनेक विहितं मग्गं अक्खासि, तस्मिञ्च अमते अक्खाते धम्मदसाठिता असंहीरा ॥१२४३॥ पुज्जोतकरो अतिविज्झ सब्बढि तान मतिक्कममद्दा, जात्वा च सच्छिकत्वा च अग्गं सो देसयि दसद्धानं ॥१२४४॥ एवं सुदेसिते धम्मे को पमादो विजानतं धम्म, तस्माहि तस्स भगवतो सासने अप्पमत्तो सदा नमस्स मनुसिक्खे ॥१२४५॥ बुद्धानुबुद्धो यो थेरो कोण्डो तिब्बनिक्खमो, लाभी सुख विहारानं विवेकानं अभिण्हसो ॥१२४६।। यं सावकेन पत्तब्वं सत्थुसासनकारिना, सब्बस्स तं अनुप्पत्तं अप्पमत्तस्स सिक्खतो ॥१२४७॥ महानुभावो ते विज्जो चेतो परियकोविदो कोण्डो बुद्धदायादो पादे वन्दति सत्थुनो ॥१२४८॥ नागस्स पस्से आसीनं मुनि दुक्खस्स पारगुं सावका परियुपासन्ति ते विज्जा मच्चुहायिनो ॥१२४९।। चेतसा अनुपरियेति मोग्गलानो महिद्धिको चित्तं नेसं समन्वेसं विप्पमुत्तं निरूपधिं ॥१२५०॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 131 132 133 134 135 136 137 138