Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 134
________________ [ १२३ महानिपातो एवं सब्बडल्गसम्पन्नं मुनि दुक्खस्स पारगुं अनेकारसम्पन्नं पयिरूपासन्ति गोतमं ॥१२५१॥ चन्दो यथा विगतवलाहके नभे विरोचति, वीतमलो व भानुमा, एवम्पि अडगीरसत्वं महामुनि, अतिरोचसि यससा सब्बलोकं ॥१२५२॥ कावेय्यमत्ता विचरिम्ह पुब्बे गामा गाम पुरा पुरं, अथद्द सामि सम्बुद्धं सब्ब धम्मान पारगुं ॥१२५३॥ सो मे धम्म मदेदेसि मुनि दुक्खस्स पारगु; धम्म सुत्वा पसीदिम्ह, सद्धा नो उदपजथ ॥१२५४॥ तस्साहं वचनं सुत्वा खन्धे आयतनानि च धारुयो च विदित्वा न पवजि अनगारियं ॥१२५५॥ बहुनं वत अत्थाय उप्पज्जन्ति तथागता । इत्थीनं पुरिसानञ्च ये ते सासनकारका ॥१२५६।। तेसं खो वत अत्थाय बोधि अज्झगमा मुनि . भिक्खूनं भिक्खुनीनञ्च ये नियामगतंदसा ॥१२५७॥ सुदेसिता चक्खुमता वुद्धनादिच्चबन्धुना चत्तारि अरियसच्चानि अनुकम्पाय पाणिनं ॥१२५८॥ दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिवकमं अरियट्ठ डिल्गकं मग्गं दुक्खूपसम गामिनं ॥१२५९॥ एवमेते तथा वुत्ता, दिट्ठा मेते यथा तथा; सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासनं ॥१२६०॥ स्वागतं वत मे आसि मम वुद्धस्स सन्तिके; सम्बिभत्तेसु धम्मेसु यं सेट्ठ तदुपामि ॥१२६१॥ अभिज्ञापार मिप्पत्तो सोतधारू. विसोधितो ते विज्जो इद्धिप्पत्तो'म्हि चेतो परियकोविदो ॥१२६२॥ पुच्छामि सत्थारमनो मपञ्ज दिद्रुव धम्मे यो विचिकिच्छानं छत्वाः अग्गाळवे कालमकासि भिक्खु जातो यसस्सी अभिनिब्बुतत्तो ॥१२६३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138