Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 131
________________ महानिपातो निक्खन्तं वत मं सन्तं अगारस्मा अनगारियं वितक्का उपधावन्ति पगन्भा कण्हतो इमेः ॥१२०९।। उग्गपुत्ता महिस्सासा सिक्खिता दहयम्मिनो समन्ता परिकिरेय्य सपस्सं अपलायिनं ॥१२१०।। सचे पि एत्तका भिय्यो आगमिस्सन्ति इथियो, नेव मं व्याधयिम्सन्ति धम्मे स्वम्हि पतिट्टि तो ॥१२११।। स किंहि मे सुतं एतं बुद्धस्सादिच्च बन्धनो निब्बानगमनं मग्गं, तत्थ मे निरतो मनो ॥१२१२॥ एवमेवं विहरन्त पापिम उपगच्छसि, । तथा मच्चु करिस्सामिः न मे मग्गं उदिक्खासि ॥१२१३।। अरति रतिं च पहाय सब्बसो गेहसितञ्च वितकं वनथं न करेय्य कुहिञ्चि, निब्बनथा अवनथो स हि भिक्खु ॥१२१४।। यमिध पथविञ्च विहासं रूपगतं जगतोगधं किञ्चि, परिजिय्यति सब्बमनिच्चंः एवं समेच्च चरन्ति मुत्तन्ता ॥१२१५।। उपधीसु जना गधितासे दिट्ठ सुते पटिघे च मुते च, एत्थ विनोदय छन्दमनेजो; यो हेत्थ न लिप्पति मुनि तमाहु ॥१२१६।। अट्ट सट्टि सिका सवितक्का पुथुज्जनताय अधम्मनिविट्ठा; न च वग्गगतिस्स कुहिञ्चि, न पन पदुस्लगाही स भिक्खु ॥१२१७।। दब्बो चिररत्तं समाहितो अकुहको निपको अपिहालु। सन्तं पदमञहगमा मुनि, पटिच्च परिनिबुतो कङ्घति कालं ॥१२१८॥ मानं पजहस्सु गोतम मानपथञ्च जहस्सु असेरां; मानपथं हि समुच्छितो विप्पटिसारी हुत्वा चिररत्तं ॥१२१९।। मक्खन मक्खिता पजा मानहता निरयं पतन्ति, सोचन्ति जना चिररत्तं मानहता निरयं उपपन्ना ॥१२२०॥ १२० ] Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138