________________
थेर-गाथा
वराहणेय्यविगाळ्हसेविते पब्भारकूटे पकटे 'व सुन्दरे
नवम्बुना पावुससित्तकानने तहिं गुहा गेहगतो रमिस्ससि ॥ ११३५।। सुनीलगीवा सुसिखा सुपेखुणा सुचित्तपत्तच्छदना विहंगमा
११४ ]
सुमञ्जु घोसत्थ निताभिगज्जिनो ते तं रमिस्सन्ति वनम्हि झायिनं ।। ११३६ ॥ उट्ठम्हि देवे चतुरङ्गुले तिणे सम्पुष्पिते मेघनिभम्हि कानने नगन्तरे विटपिसमो सयिस्सं, तं मे मुदु होहिति तुलसन्निभं ।। ११३७ ।। तथा तु कस्सामि यथापि इस्सरो; यं लब्भती तेन पि होतु मे अलं; तं तं करिस्सामि यथा अतन्दितो बिळारभस्तं व यथा सुमद्दितं ॥। ११३८ ।। तथा तु कस्सामि यथापि इस्सरो, यं लब्भती तेन पि होतु मे अलं विरियेन तं मय्ह वसानयिस्सं गजं व मत्तं कुसलंङकुसग्गहो ।। ११३९।। तया सुदन्तेन अवट्ठितेन हि हयेन योग्गाचरियो व उज्जुना पहोमि मग्गं पटिपज्जितुं सिवं चित्तानुरक्खीहि सदानुसेवितं ॥ ११४०॥ आरम्मणे तं बलसा निबन्धिसं नागं व थम्भम्हि दव्हाय रज्जुया, तं मे सु गुत्तं सतिया सुभावितं अनिस्सितं सब्बभवेसु हिसि ॥११४१ ॥ पञ्ञाय छेत्वा विपथानुसारिनं योगेन निगय्ह पथे निवेसिय दिस्वा समुदयं विभवञ्च सम्भवं दायादको हेहिसि अग्गवादिनो ॥११४२॥ चतुब्बिपल्लासवसं अधिट्ठितं गामण्डलं व परिनेसि चित्त मं ननु सञ्ञोजनवन्धनच्छिदं संसेवसे कारुणिकं महामुनिं ॥ ११४३॥ मिगो यथा सेरि सुचित्तकानेन रम्मं गिरिं पाविसि अब्भमालिनं, अनाकुले तत्थ नगे रमिस्ससि, असंसयं चित्तपराभविस्ससि ।। ११४४।। ये तुम्ह छन्देन वसेन वत्तिनो नरा च नारी च अनुभोन्ति यं सुखं, अविद्दसू मारवसानुवत्तिनो भवाभिनन्दी तव चित्त सेवका 'ति ।। ११४५।।
तालपुटो थेरो
उद्दानं
पञ्चसम्हि निपातम्हि एको तालपुटो सुचि,
गाथायो तत्थ पञ्ञास पुन पञ्च च उत्तरी 'ति ।
पञ्चासनिपातो समत्तो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com