________________
पञ्जासनिपातो
। ११३ सुसंवुतत्तो विसिखन्तरं चरं कुलेसु कामेसु असङगमानसो चन्दो यथा दोसिनपुण्णमासिया इति स्सु . . . ॥१११९।। आरञ्जिको होति च पिण्डपातिको, सोसानिको होति च पंसुकूलिको, नेसज्जिको होति सदा धुते रतो इति स्सु . . . ॥११२०।। रोपेत्वा रुक्खानि यथा फलेसी मूले तर छेत्तु तमेव इच्छसि, तथूपमं चित्त इदं करोसि यं मं अनिच्चम्हि चले नियुञ्जसि ।।११२१।। अरूपदूरंगम एकचारि न ते करिस्सं वचनं इदानि 'हं, दुक्खा हि कामा कटुका महब्भया, निब्बानमेवाभिमनो चरिस्सं ।।११२२।। नाहं अलक्ख्या अहिराकताय वा न चित्त हेतू न च दूरकन्तना आजीवहेतू च अहं न निक्खमि, कतो च ते चित्त पटिस्सवो मया ॥११२३।। अप्पिच्छता सप्पुरिसेहि वण्णिता मक्खप्पहानं वूपसमो दुक्खस्स इति स्सु मं चित्त तदा नियुञ्जसि, इदानि त्वं गच्छसि पुब्बचिण्णं ॥११२४॥ तण्हं अविज्जञ्च पियापियञ्च सुभानि रूपानि सुखा च वेदना मनापिया कामगुणा च वन्ता, वन्ते अहं आगमितुं न उस्सहे ।।११२५।। सब्बत्थ ते चित्त वचो कतं मया, बहूसु जातिसु न मे 'सि कोपितो अज्झत्तसम्भवो कता ताय ते, दुक्खे चिरं संसरितं तया कते ॥११२६।। त्व व नो चित्त करोसि ब्राह्मणो त्वं खत्तिया राजदिसी करोसि, वेस्सा च सुद्दा च भवाम एकदा, देवत्तनं वापि तवेव वाहसा ॥११२७।। तवेव हेतू असुरा भवामसे, त्वंमूलकं ने रयिका भवामसे, अथो तिरच्छानगतापि एकदा, पेतत्तनं वापि तवेव वाहसा ॥११२८॥ न नून दुब्भिस्ससि मं पुनप्पुनं मुहं मुहं वारणिकं व दस्सहं; उम्मत्तकेनेव मया पलोभसि; किञ्चापि ते चित्त विराधितं मया ।।११२९।। इदं पुरे........ (=७७) ॥११३०॥ सत्था च मे लोकमिमं अधि?हि अनिच्चतो अद्भुचतो असारतो; पक्खन्द मं चित्त जिनस्स सासने, तारेहि ओघा महतो सुदुत्तरा ॥११३१।। न ते इदं चित्त यथा पुराणकं, नाहं अलं तुय्ह वसे निवत्तितुं; महेसितो पब्बजितो 'म्हि सासने, न मादिसा होन्ति विनासधारिनो ।।११३२।। नगा समुद्दा सरिता वसुन्धरा दिसा चतस्सा विदिसा अधोदिसा सब्बे अनिच्चा तिभवा उपदुता, कुहिं गतो चित्त सुखं रमिस्ससि ।।११३३।। धी धी परं किं मम चित्त काहसि, न ते अलं चित्त वसानुवत्तको न जातु भस्तं दुभतो मुखं छुपे, धिरत्थु पूरं नवसोतसन्दनि ।।११३४।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com