Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
११२ ]
थेर-गाथा कदा भयूरस्स सिखण्डिनो वने दिजस्स सुत्वा गिरिगब्भरे रुतं पच्चुट्ठहित्वा अमतस्स पट्टिया संचिन्तये, तं नु कदा भविस्सति ॥११०३।। कदा नु गगं यमुनं सरस्सति पातालखित्तं बळवामुखञ्च असज्जमानो पतरेय्यमिडिया विभिसनं, तं नु कदा भविस्सति ॥११०४॥ कदा नु नागो व संगामचारी पदालये कामगुणेसु छन्दं निब्बज्जयं सब्बसुभं निमित्तं झाने युतो, तं नु कदा भविस्सति ॥११०५॥ कदा इणट्टो व दळिद्दको निभि आराधयित्वा धनिकेहि पीळितो तुट्ठो भविस्सं अधिगम्म सासनं महेसिनो, तं नु कदा भविस्सति ।।११०६॥ बहूनि वस्सानि तयाम्हि याचितो अगारवासेन अलं नु ते इदं; । तं दानि मं पब्बजितं समानं किं कारणं चित्तं तुवं न युञ्जसि ॥११०७।। ननु अहं चित्त तयाम्हि याचितो गिरिब्बजे चित्रछदा विहङगमा महिन्दघोसत्थनिताभिगज्जिनो ते तं रमिस्सन्ति वनम्हि झायिनं ॥११०८।। कुलम्हि मित्ते च पिये च जातके खिड्डारति कामगुणञ्च लोके सब्बं पहाय इदमज्झुपागतो, अथो पि त्वं चित्त न मय्ह तुस्ससि ॥११०९।। ममेव एतं नहि तं परेसं, सन्नाहकाले परिदेवितेन कि सब्बमिदं चलं इति पेक्खमानो अभिनिक्खमि अमतं पदं जिगीसं ॥१११०॥ सुवुत्तवादी द्विपदानमुत्तमो महाभिसक्को नरदम्मसारथि चित्तं चलं मक्कटसन्निभं इति अवीतरागेन सुदुन्निवारियं ॥११११॥ कामाहि चित्रा मधुरा मनोरमा अविद्दसू यत्थ सिता पुथुज्जना ते दुक्खमिच्छन्ति पुनब्भवेसिनो चित्तेन नीता निरये निरंकता ॥१११२।। मयूरकोञ्चाभिरुदम्हि कानने दीपीहि ब्यग्घेहि पुरक्खतो वसं कार्य अपेक्खं जह मा विराये इतिस्सु मं चित्तपुरे नियुञ्जसि ॥१११३।। भावेहि झानानि च इन्द्रियानि च बालानि बोज्झङगसमाधिभावना तिस्सो च विज्जा फुस बुद्धसासने इतिस्सु मं चित्त पुरे नियुञ्जसि ॥१११४॥ भावेहि मग्गं अमतस्स पत्तिया निय्यानिकं सब्बदुक्खखयोगधं अत्थङगिकं सब्बकिलेससोधनं इति स्सु ...॥१११५॥ दुक्खन्ति खन्धे पटिपस्स योनिसो, यतो च दुक्खं समुदेति तं जह, इधेव दुक्खस्स करोहि अन्तं इति स्सु ...॥१११६॥ अनिच्चं दुक्खन्ति विपस्स योनिसो सुझं अनत्ता 'ति अधं वधन्ति च, मनोविचारे उपरुन्धि चेतसो, इति स्सु ...॥१११७॥ मुण्डो विरूपो अभिसापमागतो कपालहत्थो 'व कुलेसु भिक्खसु, युञ्जस्सु सत्थु वचने महेसिनो, इति स्सु ... ॥१११८।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138