Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 122
________________ पञ्ञासनिपातो कदा नु 'हूंं पब्बतकन्दरासु एकाकियो अद्भुतियो विहस्सं अनिच्चतो सब्बभवं विपस्सं, तं मे इदं तं नु कदा भविस्सति ॥। १०९१ ।। कदा नु 'हं भिन्नपटन्धरो मुनि कासाववत्थो अममो निरासयो रागञ्च दोसञ्च तथेव मोहं हन्त्वा सुखी पवनगतो विहस्सं ॥१०९२॥ कदा अनिच्वं वधरोगनीळं कायं इमं मन्चुजरायुपद्द्रुतं विपस्समानो वीतभयो विहस्सं एको वने तं नु कदा भविस्सति ॥ १०९३ ॥ कदा नु 'हं भयजननिं दुक्खावहं तण्हालतं बहुविधानुवर्त्तानि पञ्ञ्ञमयं तिखिणमसिं गहेत्वा छेत्वा वसे, तम्पि कदा भविस्सति ॥ १०९४ ।। कदा नु पञ्ञामयमुग्गतेजं सत्तं इसीनं सहसादियित्वा मारं ससेनं सहसा भञ्जिस्सं सीहासने, तं नु कदा भविस्सति ॥ १०९५ ।। कदा नु 'हं सब्भि समागमेसु दिट्ठो भवे धम्मगरूहि तादिहि यथा वदस्सीहि जितिन्द्रियेहि पधानियो तं नु कदा भविस्सति ।।१०९६॥ कदा न मं तन्द्रिखुदापिपासा वातातपा कीटसिरिंसपा वा निबाधस्सिन्ति न तं गिरिब्बजे अत्तत्थियं तं नु कदा भविस्सति ॥ १०९७ ॥ कदा नु खोयं विदितं महेसिना चत्तारि सच्चानि सुदुद्दस्सानि समाहितत्तो सतिमा अगच्छं पञ्ञाय तं तं नु कदा भविस्सति ॥ १०९८ ॥ कदा नु रूपे अमिते च सद्दे गन्धे रसे फुसितब्बे च धम्मे आदित्ततो 'हं समथेहि युत्तो पञ्चाय दुक्खं तदिदं कदा मे ॥ १०९९॥ कदा नु 'हं दुब्बचनेन वुत्तो ततो निमित्तं विमनो न हेस्सं, अथो पसट्ठो पि ततो निमित्तं तुट्ठो न हेस्सं, तदिदं कदा मे ॥ ११००॥ कदा नु कट्ठे च तिणे लता च खन्धे इमे 'हं अभिते च धम्मे अज्झत्तिकानेव च बाहिरानि च समं तुलेय्यं तदिदं कदा मे ।। ११०१॥ कदा नु मं पावुसकालमेघो नवेन तोयेन सचीवरं वने इसिप्पयातम्हि पथे वजन्तं ओवस्सते, तं नु कदा भविस्सति ॥११०२॥ [ १११ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138