Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 120
________________ चत्तालीसनिपातो करेरिमालावितता भूमिभागा मनोरमा कुञ्जराभिरुद्धा रम्मा ते सेला रमयन्ति मं ॥१०६२।। नीलब्भवण्णा रुचिरा वारिसीता सुचिन्धरा इन्दगोपकसञ्छन्ना ते सेला रमयन्ति मं ।।१०६३।। नीलब्भकूटसदिसा कूटागारवरूपमा वारणाभिरुदा रम्मा ते सेला रमयन्ति मं ॥१०६४।। अभिवुट्ठा रम्मतला नगा इसिभि सेविता अब्भुन्नदिता सिखीहि ते सेला रमयन्ति मं ॥१०६५।। अलं झायितुकामस्स पहितत्तस्स मे सतो; अलं मे अत्थकामस्स पहितत्तस्स भिक्खुनो; ॥१०६६।। अलं मे फासुकामस्स पहितत्तस्स भिक्खुनो; अलं मे योगकामस्स पहितत्तस्स तादिनो ॥१०६७।। उम्मापुप्फवसमाना गगना वब्भछादिता नाना दिजगणाकिण्णा ते सेला रमयन्ति मं ॥१०६८॥ अनाकिण्णा गहठेहि मिगसंघनिसेविता नानादिजगणाकिण्णा ते सेला रमयन्ति मं ॥१०६९।। अच्छोदिका ...... (-११३, ६०१) ॥१०७०॥ न पञ्चडगिकेन तुरियेन रति मे होति तादिसी यथा एकग्गचित्तस्स सम्मा धम्मं विपस्सतो ।।१०७१॥ कम्मं बहुकं . . . . . . (=४९४) ॥१०७२।। कम्मं बहुकं न कारये, परिवज्जेय्य अनत्थनेय्यमेतं किच्छति कायो किलमति, दुक्खितो सो समथं न विन्दति ॥१०७३॥ ओट्ठपहतमत्तेन अत्तानं पि न पस्सति, पत्थद्धगीवो चरति, अहं सेय्यो 'ति मञति ॥१०७४॥ असेय्यो सेय्यसमानं बालो मञ्जति अत्तानं, न तं विज्ञ पसंसन्ति पत्थद्धमनसं नरं ॥१०७५॥ यो च सेय्यो 'हं अस्मीति, नाहं सेय्यो 'ति वा पुन, हीनो 'हं सदिसो वा 'ति विधासु न विकम्पति ॥१०७६॥ पञ्जवन्तं तथावादिं सीलेसु सुसमाहितं । चेतो समर्थसंयुत्तं तञ्च विज्ञ पसंसरे ॥१०७७॥ यस्स सब्रह्मचारीसु गारवो नुपलब्भति, आरका होति सद्धम्मा नभसो पुथवी यथा ॥१०७८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138