Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 126
________________ सठिकनिपातो आरञका पिण्डपातिका उञ्छापत्तागतेरता दालेम मच्चुनो सेनं अज्झत्तं सुसमाहिता ।।११४६।। आरञका पिण्डपातिका उञ्छापत्तागतेरता धनाम मच्चुनो सेनं नळागारं व कुञ्जरो ॥११४७।। रुक्खमूलिका साततिका उज्छापत्तागते रता दालेमु.......... सुसमाहिता ।।११४८॥ रुक्खमूलिका . . . . सात. उञ्छ. र. धुनाम. . . . . . .कुञ्जरो ॥११४९।। अट्ठिकङ्कलकुटिके मंसन्हारुप्पसिब्बिते धिरत्थु पूरे दुग्गन्धे परगत्ते ममायसे ॥११५०॥ गथभस्ते तचोनद्धे उरगण् डपिसाचिनि नन सोतानि ते काये यानि सन्दति सब्बदा ॥११५१॥ तव सरीरं नवसोतं दुग्गन्धं करिपरिबन्ध, भिक्खुपरिवज्जयेते तं मीळ्ह व यथा सुचिकामो ॥११५२।। एवञ्चे तं जनो आज्ञा यथा जानामि तं अहं, आरका परिवज्जेय्य गूथट्ठानं व पावुसो ॥११५३।। एवमेतं महावीर यथा समण भाससि, एत्धचेके विसीदन्ति पडकम्हि व जरग्गवो ॥११५४॥ आकासम्हि हलिद्दाय यो मनेथ रजेतवे अनेन वापि रङ्गेन, विघातुदयमेव तं ॥११५५॥ तदा काससमं चित्तं अज्झत्तं सुसमाहितं; मा पापचित्ते आहरि अग्गिक्खन्धं व पविखमा ॥११५६॥ पस्स चित्तकतं बिम्बम्-प---॥११५७॥ तदासियं भिसनकं, तदासि लोमहसनं अनेकाकारसम्पन्ने सारिपुत्तम्हि निब्बुते ॥११५८।। [ ११५ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138