Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
थेर-गाथा
अनिच्चा वत संखारा - - - ।। ११५९ ॥
सुखमं पटिविज्झन्ति वालग्गमुसुना यथा,
ये पञ्च खन्धे पस्सन्ति परतो न च अत्तनो ।।११६०।। ये च परसन्ति संखारे परतो न च अत्तनो,
११६ ]
पच्चब्याधिसु निपुणं वालग्गं उसुना यथा ।। ११६१॥ सत्तिया विय ओमट्ठो .. (—३९, ४०,) ।।११६२-११६३॥ चोदितो भावितत्तेन सरीरन्तिमधारिना
मिगारमातु पासादं पादङ्गुट्ठेन कम्पथि ।।११६४।। न यिदं सिथिलमारब्भ न इदं अप्पेन थामसा
निब्बानमधिगन्तब्यं सब्न्रगन्थ पमोचनं ।।११६५। अयञ्च दहरो भिक्खु, अयमुत्तमपोरिसो ।
धारेति अन्तिमं देहं जेत्वा मारं सवाहनं ।। ११६६॥ विवरमनुपतन्ति विज्जुता वेभारस्स च पण्डवस्स च ।
नग विवरगतो च झायति पुत्तो अप्पटिमस्स तादिनो ।। ११६७।। उपसन्तो उपरतो पन्तसेनासनो मुनि ।
दायादो बुद्धसेट्ठस्स ब्रह्मना अभिवन्दितो ।।११६८।।
उपसन्तं उपरतं पन्तसेनासनं मुनिं ।
दायादं बुद्धसेट्ठस्स वन्द ब्राह्मण कस्सपं ।।११६९।। यो च जातिसतं गच्छे सव्त्रा ब्राह्मणजातियो । सोत्तियो वेदसम्पन्नो मनुस्सेसु पुनप्पुनं ।। ११७० ।। अज्झायको पि चे अस्स तिष्णं वेदान पारगू । एतस्स वन्दानायेकं कलं नग्घति सोळसि ।। ११७१ ॥ । यो सो अट्ठ विमोक्खानि पूरे भत्तं अपस्सयि । अनुलोमं पटिलोमं, ततो पिण्डाय गच्छति ।।११७२। तादिसं भिक्खु माहरि, मात्तानं खणि ब्राह्मण । अभिप्पसादेहि मनं अरहन्तम्हि तादिने ।
खिप्पं पञ्जलिको वन्द मा ते विजटि मत्थकं ।। ११७३ ।। न सो पस्सति सद्धमं मंसारेन पुरखतो ।
अचङ्कनं जिम्हपथं कुमग्गमनुधावति ।। ११७४।। कामी व माळ्हसलित्तो संखारे अधिमुच्छितो । पगाळ्हो लाभसक्कारे तुच्छो गच्छति पोट्ठिल ।। ११७५।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138