Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
[ १०७
आनन्दो थेरो ये पुराणा अतीता ते, नवेहि न समेति मे, स्वज्ज एको'व झायामि वस्सुपेतोव पक्खिमा ।।१०३६।। दस्सनाय अतिक्कन्ते नानावेरज्जके बहू मा वारयित्थ सोतारो, पस्सन्तु समयो ममं ।।१०३७।। दस्सनाय अतिक्कन्ते नाना वेरज्जके पुथू करोति सत्था ओकासं न निवारेति चक्खुमा ॥१०३८।। पण्णवीसति वस्सानि सेखभूतस्स मे सतो न कामसजा उप्पज्जि, पस्स धम्मसुधम्मतं ॥१०३९।। पण्णवीसति वस्सानि सेखभूतस्स से सतो न दोससझा उपज्जि, पस्स धम्मसुधम्मतं ॥१०४०।। पण्णवीसति वस्सानि भगवन्तं उप?हिं मेत्तेन कायकम्मेन—मेत्तेन वचिकम्मेन-मेतेन मनोकम्मेन छाया व अनपायिनी ॥१०४१॥ बुद्धस्स चडकमन्तस्स पिट्ठि तो अनुचङकमि, १०४३॥ धम्मे देसियमानम्हि जाणं मे उदपज्जथ ।।१०४४॥ अहं सकरणीयो'म्हि सेखो अप्पत्तमानसो, सत्थु च परिनिब्बानं यो अम्हं अनुकम्पको ॥१०४५।। तदासियं भिसनकं, तदासि लोमहंसनं सब्बाकारवरूपेते सम्बद्ध परिनिब्बुते ॥१०४६।। बहुस्सुतो धम्मधरो कोसारक्वो महेसिनो चक्खु सब्बस्स लोकस्स आनन्दो परिनिब्बतो ॥१०४७॥ बहुस्सुतो धम्मधरो-प-अन्धकारे तमोनुदो, गतिमन्तो सतीमन्तो धितिमन्तो च यो इसि ॥१०४८।। सद्धम्माधारको थेरो आनन्दो रतनाकरो ॥१०४९।। परिचिण्णो मया सत्था-प-॥१०५०॥
आनन्दो थेरो
उद्दानं फुस्सो उपतिस्सो आनन्दो तयो'ति मे पकित्तिता; गाथायो तत्थ संखाता सतं पञ्च च उत्तरीति.
तिसनिपातो निहितो
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138