Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
गोदत्तो थेरो
एवं पञ्ञाय ये तित्ता समुद्दो वारिना यथा न परे अतिमञ्जन्ति, यरियधम्मो व पाणिनं काले कालवसम्पत्ता भवाभववसं गता नरा दुक्खं निगच्छन्ति ते'ध सोचन्ति माणवा ।। ६६१॥ उन्नता सुखधम्मेन दुक्खधम्मेन ओनता द्वयेन बाला हय्यन्ति यथाभूतं अदस्सिनो ॥ ६६२॥ ये च दुक्खे सुखस्मिञ्च मज्झे सिब्बनिमज्झगू ठिता ते इन्दखीलो व, न ते उन्नतओनता ।।६६३॥ न हेव लाभ नालाभे न यसे न च कित्तिया न निन्दाय पसंसाय न ते दुक्खं सुखम्हि च ।। ६६४।। सब्वत्थ ते न लिप्पन्ति उदविन्दु व पोक्खरे, सब्बत्थ सुखिता वीरा सब्बत्थ अपराजिता ॥६६५॥ धम्मेन च अलाभो यो यो च लाभो अधम्मिको अलाभो धम्मिको सेय्यो यञ्चे लाभो अधम्मिको ॥६६६ ॥ यसो च अप्पबुद्धीनं विञ्जूनं अयसो च यो अयसो च सेय्यो विञ्जूनं न यसो अप्पबुद्धिनं ।।६६७।। दुम्मेधेहि पसंसा च विञ्जुहि गरहा च या गरहा'व सेय्यो विनूहि यञ्चे बालप्पसंसना ॥६६८॥ सुखञ्च काममयिकं दुक्खञ्च पविवेकियं पविवेकियं दुक्खं सेय्यो यञ्च काममयं सुखं ॥ ६६९॥ जीवितञ्च अधम्मेन धम्मेन मरणञ्च यं
मरणं धम्मिकं सेय्यो यञ्च जीवे अधम्मिकं ॥ ६७०॥ कामकोपपहीना ये सन्तचित्ता भवाभवे
चरन्ति लोके असिता, नत्थि तेसं पियापियं ॥६७१॥ भावयित्वान बोज्झडगे इन्द्रियानि बलानि च पप्पुय्य परमं सन्ति परिनिब्बन्ति अनासवा' ति ६७२॥
गोदत्तो थेरो
उद्दानं
रेवतो चेव गोदत्तो थेरा ते महिद्धिका चुद्दसम्हि निपातम्हि, गाथायो अट्ठवीसतीति चुद्दसनिपातो निट्ठितो
६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
।।६६०॥
[ ८१
www.umaragyanbhandar.com

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138