Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 110
________________ [ ६६ अनिरुद्धो थेरो नीचनिविट्ठा सुभरा मुद् अत्थद्धमानसा अव्यासेका अमुखरा अत्थचिन्तावसानुगा ।।९२६।। ततो पासादिकं आसि गतं भुत्तं निसेवितं सिनिद्धा तेलधारा व अहोसि इरियापथो ॥९२७॥ सब्बासवपरिक्खीणा महाझायी महाहिता निब्बुता दानि ते थेरा, परित्ता दानि तादिसा ।।९२८।। कुसलानञ्च धम्मानं पञ्चाय च परिक्खया सब्बाकारवरूपेतं लुज्जते जिनसासनं ॥९२९।। पापकानञ्च धम्मानं किलेसानञ्चयो उतु उपट्टि ताविवेकाय ये च सद्धम्मसेसका ॥९३०।। ते किलेसा पवड्ढन्ता आविसन्ति बहुं जनं, कीळन्ति मधे बालेहि उम्मत्तेहि व रक्खसा ।।९३१।। किलेसेहाभिभूता ते तेन तेन विधाविता नरा किलेसवत्थुसु सयंगाहे व घोसिते ॥९३२॥ परिच्चजित्वा सद्धम्मं अञ्जमओहि भण्डरे, दिट्ठि गतानि अन्वेन्ता इदं सेय्यो'ति मञरे ।।९३३।। घनञ्च पुत्तं भरियञ्च छड्ड यित्वान निग्गता कटच्छभिक्खहेतु पि अकिच्चानि निसेवरे ॥९३४॥ उदरावदेहकं भुत्वा सयन्ततुत्तानसेय्यका, कथा वदन्ति पटिबुद्धा या कथा सत्थु गरहिता ।।९३५॥ सब्बकारुक सिप्पानि चित्ति कत्वान सिक्खरे, अवूपसन्ता अज्झत्तं सामञ्जत्थो'ति अच्छति ॥९३६।। मत्तिकं तेलं चुण्णञ्च उदकासनभोजनं गिहीनं उपनामन्ति आकडखन्ता बहुत्तरं ॥९३७।। दन्तपोणं कपिट्ठ ञ्च पुप्फखादनियानि च पिण्डपाते च सम्पन्ने अम्बे आमलकानि च ॥९३८।। वेसज्जेसु यथा वेज्जा, किच्चाकिच्चे यथा गिही, गणिका व विभूसायं, इस्सरे खत्तिया यथा ॥९३९।। नेकतिका वञ्चनिका कूटसक्खी अवाटुका बहूहि परिकप्पेहि आमिसं परिभुञ्जरे ॥९४०॥ लेस कप्पे परियाये परिकप्पे'नुधाविता जीविकत्था उपायेन संकड्ढन्ति बहुं धनं ॥९४१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138