Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 108
________________ अङ्गुलिमालो थेरो रूपा सद्दा रसा गन्धा फोटुब्बा च मनोरमा एते च समतिक्कम्म अनुरुद्धो व झायति ॥८९५॥ पिण्डपातपटिक्कन्तो एको अदुतियो मुनि एसति पंसुकूलानि अनुरुद्धो अनासवो ॥८९६।। विचिनि अग्गही धोवि रजयी धारयी मुनि पंसुकूलानि मतिमा अनुरुद्धो अनासवो ।।८९७।। महिच्छो च असन्तुट्ठो संसट्ठो यो च उद्धतो, तस्स धम्मा इमे होन्ति पापका संकिलेसिका ॥८९८ ॥ सतो च होति अप्पिच्छो सन्तुट्ठो अविघातवा पविवेकरतो वित्तो निच्चमारद्ववीरियो ॥८९९॥ तस्स धम्मा इमे होन्ति कुसला बोधियपक्खिका अनासवो च सो होति, इति वृत्तं महेसिना ॥९००॥ मम संकप्पमञ्ञाय सत्था लोके अनुत्तरे मनोमयेन कायेन इद्धिया उपसंकमि ॥९०१ ॥ यदा मे अहु संकप्पो ततो उत्तर देसयि, निप्पपञ्चरतो बुद्धो निप्पपञ्चमदेसयि ॥९०२॥ तस्साहं धम्ममय विहासिं सासने रतो; तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनं ॥९०३॥ पञ्चपञ्ञासवस्सानि यतो नेसज्जिको अहं, पञ्च वीसति वस्सानि यतो मिद्धं समूहतं ॥९०४॥ नाहु अस्सासपस्सासो ठितचित्तस्स तादिनो; अनेजो सन्तिमारब्भ चक्खुमा परिनिब्बुतो ॥ ९०५ ॥ असल्लीनेन चित्तेन वेदनं अज्झवासयि; पज्जोतस्सेव निब्बानं विमोक्खो चेतसो अहू ॥९०६॥ एते पच्छिमका दानि मुनिनो फस्सपञ्चमा नाञ्ञे धम्मा भविस्सन्ति सम्बुद्धे परिनिब्बुते ॥९०७॥ नत्थि दानि पुनावासो देवकायस्मि जालिनि; विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो ॥९०८॥ यस्स मुहुत्ते सहस्सदा लोको संविदितो, स ब्रह्मकप्पो वसि इद्विगुणं चुतूपपाते काले पस्सति देवता स भिक्खु ॥९०९॥ अन्नभारो पुरे आसिं दळिड़ो घासहारको, समणं पटिपादेसि उपरिट्ठ यसस्सिनं ॥९१०॥ '3 Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ९७ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138