________________
अङ्गुलिमालो थेरो
रूपा सद्दा रसा गन्धा फोटुब्बा च मनोरमा एते च समतिक्कम्म अनुरुद्धो व झायति ॥८९५॥ पिण्डपातपटिक्कन्तो एको अदुतियो मुनि एसति पंसुकूलानि अनुरुद्धो अनासवो ॥८९६।। विचिनि अग्गही धोवि रजयी धारयी मुनि पंसुकूलानि मतिमा अनुरुद्धो अनासवो ।।८९७।। महिच्छो च असन्तुट्ठो संसट्ठो यो च उद्धतो, तस्स धम्मा इमे होन्ति पापका संकिलेसिका ॥८९८ ॥ सतो च होति अप्पिच्छो सन्तुट्ठो अविघातवा पविवेकरतो वित्तो निच्चमारद्ववीरियो ॥८९९॥ तस्स धम्मा इमे होन्ति कुसला बोधियपक्खिका अनासवो च सो होति, इति वृत्तं महेसिना ॥९००॥ मम संकप्पमञ्ञाय सत्था लोके अनुत्तरे मनोमयेन कायेन इद्धिया उपसंकमि ॥९०१ ॥ यदा मे अहु संकप्पो ततो उत्तर देसयि, निप्पपञ्चरतो बुद्धो निप्पपञ्चमदेसयि ॥९०२॥ तस्साहं धम्ममय विहासिं सासने रतो; तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनं ॥९०३॥ पञ्चपञ्ञासवस्सानि यतो नेसज्जिको अहं,
पञ्च वीसति वस्सानि यतो मिद्धं समूहतं ॥९०४॥ नाहु अस्सासपस्सासो ठितचित्तस्स तादिनो;
अनेजो सन्तिमारब्भ चक्खुमा परिनिब्बुतो ॥ ९०५ ॥ असल्लीनेन चित्तेन वेदनं अज्झवासयि; पज्जोतस्सेव निब्बानं विमोक्खो चेतसो अहू ॥९०६॥ एते पच्छिमका दानि मुनिनो फस्सपञ्चमा
नाञ्ञे धम्मा भविस्सन्ति सम्बुद्धे परिनिब्बुते ॥९०७॥ नत्थि दानि पुनावासो देवकायस्मि जालिनि; विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो ॥९०८॥ यस्स मुहुत्ते सहस्सदा लोको संविदितो, स ब्रह्मकप्पो वसि इद्विगुणं चुतूपपाते काले पस्सति देवता स भिक्खु ॥९०९॥ अन्नभारो पुरे आसिं दळिड़ो घासहारको,
समणं पटिपादेसि उपरिट्ठ यसस्सिनं ॥९१०॥
'3
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ९७
www.umaragyanbhandar.com