________________
६८ ]
थेर-गाथा सो'म्हि सक्यकुले जातो अनुरुद्धोति मं विद्, अपेतो नच्चगीतेहि सम्मताळप्पबोधनो ॥९११।। अथद्दसासिं सम्बुद्धं सत्थारं अकुतोभयं, तस्मि चित्तं पसादेत्वा पब्बजि अनगारियं ॥९१२।। पुब्बेनिवासं जानामि यत्थ मे उसितं पुरे, तावर्तिसेसु देवेसु अट्ठासि सक्कजातिया ॥९१३॥ सत्तक्खत्त मनुस्सिन्दो अहं रज्जमकारयि चातुरन्तो विजितावी जम्बुसण्डस्स इस्सरो, अदण्डेन असत्येन धम्मेन अनुसासयि ॥९१४।। इतो सत्त इतो सत्त संसारानि चतुद्दस निवासमभिजानिस्सं देवलोके ठितो तदा ॥९१५॥ पञ्चङ्गिके समाधिम्हि सन्ते एकोदिभाविते पटिप्पस्सद्विलद्धम्हि, दिब्बचक्खू विसुज्झि मे ॥९१६।। चुत्तूपपातं जानामि सत्तानं आगतिं गति इत्थभाव था भावं झाने पञ्चङिगके ठितो ॥९१७॥ परिचिण्णो मया सत्था-प--समूहता ॥९१८॥ वज्जीनं वेळुवगामे अहं जीवितसंखया हे?तो वेळुगुम्बस्मि निब्बायिस्सं अनासवो'ति ॥९२०।।
अनिरुद्धो थेरो समणस्स अहु चिन्ता पुप्फितम्हि महावने एकग्गस्स निसिन्नस्स पविवित्तस्स झायिनो: अञ्जथा लोकनाथम्हि तिट्ठन्ते पुरिसुत्तमे इरियं आसि भिक्खूनं, अञथा दानि दिस्सते ॥९२१॥ सीतवातपरित्तानं हिरिकोपीनछादनं, मत्तट्ठियं अभुजिंसु सन्तुट्ठा इतरीतरे ॥९२२।। पणीतं यदि वा लूखं अप्पं वा यदि वा बहुं यापनत्थं अभुजिंसु अगिद्धा नाधिमुच्छिता ॥९२३॥ जीवितानं परिक्खारे भेसज्जे अथ पच्चये । न वाळ्हं उस्सुका आसुं यथा ते आसवक्खये ॥९२४॥ अरजे रुक्खमूलेसु कन्दरासु गुहासु च विवेकमनुब्रूहन्ता विहिस्सु तप्परायना ॥९२५।।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com