________________
६६ ]
थेर-गाथा चोरो अहं पुरे आसिं अङ्गुलिमालो 'ति विस्सुतो; उगृहमानो महोघेन बुद्धं सरणमागम ॥८८०॥ लोहितपाणि पुरे आसि अडगुलिमालो'ति विस्सुतो; सरणागमनं पस्स; भवनेत्ति समूहता ॥८८१।। तादिसं कम्मं कत्वान बहुं दुग्गतिगामिनं फुट्ठो कम्मविपाकेन अनणो भुञ्जामि भोजनं ॥८८२।। पमादमनुयुञ्जन्ति बाला दुम्मेधिनो जना, अप्पमादञ्च मेधावी धनं सेट्ठ व रक्खति ॥८८३॥ मा पमादमनुयुजेथ मा कामरतिसन्थवं, अप्पमत्तो हि झायन्तो पप्पोति परमं सुखं ॥८८४।। स्वागतं नापगतं नेतं दुम्मन्तितं मम; सम्विभत्तेसु धम्मेसु यं सेट्ठ तदुपागमं ॥८८५।। स्वागतं नापगतं नेतं दुम्मन्तितं मम; तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनं ॥८८६।। अरने रुक्खमूले वा पब्बतेसु गुहासु वा तत्थ तत्थेव अट्ठासि उब्बिग्गमनसो तदा ।।८८७॥ सुखं सयामि ठायामि सुख कप्पेमि जीवितं अहत्थपासो मारस्स; अहो सत्थानुकम्पितो ॥८८८।। ब्रह्मजच्चो पुरे आसिं, उदिच्चो उभतो अहं, सो'ज्ज पुत्तो सुगतस्स धम्मराजस्स सत्थुनो ॥८८९॥ वीततण्हो अनादानो गुत्तद्वारो सुसंवुतो; अघमूलं वमित्वान पत्तो मे आसवक्खयो ॥८९०॥ परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं, ओहितो गरुको भारो, भवनेत्ति समूहता'ति ।।८९१।।
अङ्गुलिमालो थेरो पहाय माता पितरो भगिनीजातिभातरो पञ्च कामगुणे हित्वा अनुरुद्धो'व झायति ॥८९२।। समेतो नच्चगीतेहि सम्मताळप्पबोधनो न तेन सुद्धिमज्झगमा मारस्स विसये रतो ॥८९३।। एतञ्च समतिक्कम्म रतो बुद्धस्स सासने सब्बोघं समतिकम्म अनुरुद्धो'व झायति ॥८६४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com