Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
सेलो थेरो
[ ६५ गच्छ वदेसि समण ठितो 'म्हि ममञ्च ब्रूसि ठितमट्टि तो'ति पुच्छामि तं समण एतमत्थं: कस्मा ठितो त्वं अहमट्टि तो म्हि ।।८६६।। ठितो अहं अङगुलिमाल सब्बदा सब्बसु भूतेसु निधाय दण्डं त्वञ्च पाणेसु असञ्जतो'सि तस्मा ठितो'हं तुवमट्टितो'सि ॥८६७।। चिरस्सं वत मे महितो महेसि महावनं समणो पच्चुपादि; सो'मं चजिस्सामि सहस्सपापं सुत्वान गाथं तव धम्मयुत्तं ॥८६८।। इत्वेव चोरो असिमावुधञ्च सोन्भे पपाते नरके अन्वकासि, अवन्दि चोरो सुगतस्स पादे तत्थेव पब्बज्जिमयाचि बुद्धं ॥८६९।। बुद्धो च खो कारुणिको महेसिओ सत्था लोकस्स सदेवकस्स तमेहि भिक्खूति तदा अवोच, एसेव तस्स अहु भिक्खुभावो ॥८७०।। यो पुब्बे पमज्जित्वान पच्छा सो न प्पमज्जति, सो'हं लोकं पभासेति अब्भा मुत्तो व चन्दिमा ।।८७१।। यस्स पापं कतं कम्मं कुसलेन पिथीयति, सो'हं लोकं पभासेति अब्भा मुत्तो व चन्दिमा ।।८७२।। यो हवे दहरो भिक्खु युञ्जती बुद्धसासने, सो'हं लोकं पभासेति अब्भा मुत्तो व चन्दिमा ॥८७३।। दिसा हि मे धम्मकथं सुणन्तु, दिसा हि मे युञ्जन्तु बुद्धसासने दिसा हि मे ते मनुस्से भजन्तु ये धम्ममेवादपयन्ति सन्तो ॥८७४।। दिसा हि मे खन्तिवादानं अविरोधप्पसंसनं सुणन्तु धम्मं कालेन तञ्च अनुविधीयन्तु ॥८७५।। न हि जातु सो ममं हिंसे अनं वा पन कञ्चिनं, पप्पुय्य परमं सन्ति रक्खेय्य तसथावरे ॥८७६॥ उदकं हि नयन्ति नेत्तिका, उसुकारा नमयन्ति तेजनं, दारूं नमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता ।।८७७।। दण्डेनेके दमयन्ति अङकुसेहि कसाहि च; अदण्डेन असत्थेन अहं दन्तो'म्हि तादिना ।।८७८।। अहिंसको'ति मे नामं हिंसकस्स पुरे सतो अज्जाहं सच्चनामो'म्हि न नं हिंसामि कञ्चिनं ॥८७९।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138