Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
[ १०३
फुस्सत्थेरो एवं अनागतद्धानं पटिपत्ति भविस्सति भिक्खूनं भिक्खुनीनञ्च पत्ते कालम्हि पच्छिमे ।।९७७।। पुरा आगच्छते एतं अनागतं महब्भयं सुब्बचा होथ सखिला अञमनं सगारवा ॥९७८।। मेचित्ता कारुणिका होथ सीले सुसंवुता आरद्धविरिया पहितत्ता निच्चं दाळ्हपरक्कमा ।।९७९।। पमादं भयतो दिस्वा अप्पमादञ्च खेमतो भावेथट्ठ डिल्गक मग्गं फुस्सन्ति अमतं पद'न्ति ॥९८०।।
फुस्सत्थेरो यथाचारी यथासतो सतिमा यथा संकप्प चरियाय अप्पमत्तो अज्झत्तरतो सुसमाहितत्तो एको सन्तुसितो, तमाहु भिक्वं ॥९८१॥ अल्लं सुक्खंञ्च भुञ्जन्तो न वाळह सुहितो सिया, उनूदरो मिताहारो सतो भिक्खु परिब्बजे ॥९८२।। चत्तारो पञ्च आलोपे अभुत्वा उदकं पिवे, अलं फासुविहाराय पहितत्तस्स भिक्खुनो ॥९८३।। कप्पियतञ्च आदेति चीवरं इदमत्थिक, अलं फासुविहाराय पहितत्तस्स भिक्खुनो ॥९८४।। पल्लडकेन निसिन्नस्स जण्णुके नाभिवस्सति, अलं. . . . . . . . . . . . . . . ॥९८५।। यो सुखं दुक्खतो अ६, दुक्खं अदृक्खि सल्लतो. उभयन्तरेन नाहोसि, केन लोकस्मि कि सिया ।।९८६।। मा मे कदाचि पापिच्छो कुसीतो हीनवीरियो अप्पस्सुतो अनादरो, केन लोकस्मि कि सिया ॥९८७।। बहुस्सुतो च मेधावी सीलेसु मुसमाहितो चेतो समथमनुयुत्तो अपि मुद्धनि तिट्ठतु ॥९८८॥ यो पपञ्चमनुयुत्तो पपञ्चाभिरतो मगो, विराधयी च सो निब्बानं योगक्खेमं अनुत्तरं ॥९८९।। यो च पपञ्च हित्वान निप्पपञ्चपथे रतो, आराधयी सो निब्बानं योगक्वेमं अनुत्तरं ॥९९०।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138