Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 99
________________ ८८ ] थेर-गाथा सद्धं विरियं समाधिञ्च सतिपञञ्च भावयं पञ्च पञ्चहि हन्वान अनीघो याति ब्राह्मणो ॥७४५।। सो अत्थवा सो धम्मट्ठो कत्वा वाक्यानुसासनिं सब्बेन सब्बं बुद्धस्स, सो नरो सुखमेधतीति ॥७४६।। पारापरियो थेरो चिररत्तं वतातापी धम्म अनुविचिन्तयं समं चित्तस्स नालत्थं पुच्छं समणब्राह्मणे ॥७४७॥ को सो परंगतो लोके, को पत्तो अमतोगधं, कस्स धम्म पटिच्छामि परमत्थ विजाननं ॥७४८।। अन्तोवङकगतो आसिं मच्छो व घसमामिसं, बद्धो महिन्दपासेन वेपचित्यासुरो यथा ॥७४९।। अञ्चामि न न मुञ्चामि अस्मा सोकपरिद्दवा को मे बन्धं मुञ्चं लोके सम्बोधिं वेदयिस्सति ॥७५०॥ समणं ब्राह्मणं वा कं आदिसन्तं पभङगुनं, कस्स धम्म पटिच्छामि जरामच्चुपवाहनं ॥७५१।। विचिकिच्छाकडखागथितं सारम्भबलसञ्जतं कोधप्पत्तमनत्थद्धं अभिजप्पपदारणं ।।७५२।। तण्हाधनुसमुट्ठानं द्वे च पन्नरसायुतं पस्स ओरसिकं बालं भेत्वान यदि ठति ॥७५३।। अनुदिट्टिनं अप्पहानं संकप्प सरतेजितं तेन विद्धो पवेधामि पत्तं व मालुतेरितं ॥७५४।। अज्झत्तं मे समुट्ठाय खिप्पं पच्चति मामकं, छकस्सायतनी कायो यत्थ सरति सब्बदा ॥७५५।। तं न पस्सामि तेकिच्छं यो मे तं सल्लमुद्धरे नाना रज्जेन सत्थेन नागेन विचिकिच्छितं ॥७५६।। को मे असत्थो अवणो सल्लमब्भन्तरा पस्सयं अहिंसं सब्जगत्तानि सल्लं मे उद्धरिस्सति ॥७५७॥ धम्मप्पति हि सो सेट्ठो विसदोसपवाहको गम्भीरे पतितस्स मे थलं पाणिव दस्सये ।।७५८।। रहदे'हं अस्मि ओगाळ्हो अहारियरजमन्तिके माया उस्सुय्यसारम्भं थीनमिद्धमपत्थटे ॥७५९।। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138