Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
थेर-गाथा तिणकट्ठसम लोकं यदा पञ्जाय पस्सति ममत्तं सो असंविन्दं नत्थि मेति न सोचति ॥७१७॥ उक्कण्ठामि सरीरेन, भवेनम्हि अत्थिको, सो'यं भिज्जिस्सति कायो अझो च न भविस्सति ॥७१८।। यं वो किच्च सरीरेन त करोथ यदिच्छथ, न मे तप्पच्चया तत्थ दोसो पेमं च हेहिति ॥७१९।। तस्स तं वचन सुत्वा अब्भुतं लोमहंसनं सत्थानि बिक्खिपित्वान माणवा एतदबवू ॥७२०॥ किं भद्दन्ते करित्वान, को वा आचारियो तव, किस्स सासनमागम्म लभते तं असोकता ॥७२१॥ सब्बञ्ज़ सब्बदस्सावी जिनो आचरियो मम महाकारुणिको सत्था सब्बलोकतिकिच्छको ॥७२२॥ तेनायं देसितो धम्मो खयगामी अनुत्तरो तस्स सासनमागम्म लभते तं असोकता ॥७२३॥ सुत्वान चोरा इसिनो सुभासितं निक्खिप्प, सत्थानि च आवुधानि च तम्हा च कम्मा विरमंसु एके, एके च पब्बज्जमरोचयिसु ॥७२४॥ ते पब्बजित्वा सुगतस्स सासने भावेत्वा बोज्झगवलानि पण्डिता उदग्गचित्ता सुमना कतिन्द्रिया फुसिंसु, निब्बानपदं असंखतन्ति ॥७२५।।
अधिमुत्तो थेरो समणस्स अहू चित्ता पारापरियस्स भिक्खुनो एककस्स निसिन्नस्स पविवित्तस्स झायिनो ॥७२६॥ किमानुपुब्बं पुरिसो किं वतं किं समाचार अत्तनो किच्चकारि 'स्स न च किञ्चि विहेठये ॥७२७॥ इन्द्रियानि मनुस्सानं हिताय अहिताय च अरक्खितानि अहिताय रक्खितानि हिताय च ॥२८॥ इन्द्रियानेव सारक्खं इन्द्रियानि च गोपयं अत्तनो किच्चकारि'स्स न च किञ्चि विहेठये ॥७२९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138