________________
गोदत्तो थेरो
एवं पञ्ञाय ये तित्ता समुद्दो वारिना यथा न परे अतिमञ्जन्ति, यरियधम्मो व पाणिनं काले कालवसम्पत्ता भवाभववसं गता नरा दुक्खं निगच्छन्ति ते'ध सोचन्ति माणवा ।। ६६१॥ उन्नता सुखधम्मेन दुक्खधम्मेन ओनता द्वयेन बाला हय्यन्ति यथाभूतं अदस्सिनो ॥ ६६२॥ ये च दुक्खे सुखस्मिञ्च मज्झे सिब्बनिमज्झगू ठिता ते इन्दखीलो व, न ते उन्नतओनता ।।६६३॥ न हेव लाभ नालाभे न यसे न च कित्तिया न निन्दाय पसंसाय न ते दुक्खं सुखम्हि च ।। ६६४।। सब्वत्थ ते न लिप्पन्ति उदविन्दु व पोक्खरे, सब्बत्थ सुखिता वीरा सब्बत्थ अपराजिता ॥६६५॥ धम्मेन च अलाभो यो यो च लाभो अधम्मिको अलाभो धम्मिको सेय्यो यञ्चे लाभो अधम्मिको ॥६६६ ॥ यसो च अप्पबुद्धीनं विञ्जूनं अयसो च यो अयसो च सेय्यो विञ्जूनं न यसो अप्पबुद्धिनं ।।६६७।। दुम्मेधेहि पसंसा च विञ्जुहि गरहा च या गरहा'व सेय्यो विनूहि यञ्चे बालप्पसंसना ॥६६८॥ सुखञ्च काममयिकं दुक्खञ्च पविवेकियं पविवेकियं दुक्खं सेय्यो यञ्च काममयं सुखं ॥ ६६९॥ जीवितञ्च अधम्मेन धम्मेन मरणञ्च यं
मरणं धम्मिकं सेय्यो यञ्च जीवे अधम्मिकं ॥ ६७०॥ कामकोपपहीना ये सन्तचित्ता भवाभवे
चरन्ति लोके असिता, नत्थि तेसं पियापियं ॥६७१॥ भावयित्वान बोज्झडगे इन्द्रियानि बलानि च पप्पुय्य परमं सन्ति परिनिब्बन्ति अनासवा' ति ६७२॥
गोदत्तो थेरो
उद्दानं
रेवतो चेव गोदत्तो थेरा ते महिद्धिका चुद्दसम्हि निपातम्हि, गाथायो अट्ठवीसतीति चुद्दसनिपातो निट्ठितो
६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
।।६६०॥
[ ८१
www.umaragyanbhandar.com