Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
भद्दो थेरो अज्झत्तञ्च न जानाति बहिद्धा च विपस्सति बहिद्धा फलदस्सावी सो पि घोसेन वुय्हति ॥४७१॥ अज्झत्तञ्च पजानाति वहिद्धा च विपस्सति अनावरणदस्सावी, न सो घोसेन वुय्हतीति ॥४७२।।
लकुण्टको थेरो एकपुत्तो अहं आसि पियो मातु पियो पितु बहूहि वतचरियाहि लद्धो आयाचनाहि च ॥४७३।। ते च मं अनुकम्पाय अत्थकामा हितेसिनो उभो पिता च माता च बुद्धस्स उपनामम ॥४७४।। किच्छा लद्धो अयं पुत्तो सुखुमालो सुखेधितो इमं ददाम ते नाथ जिनस्स परिचारकं ॥४७५।। सत्था च मं पटिग्गय्ह आनन्दं एतदब्रवि पब्बाजेहि इमं खिप्पं, हेस्सत्याजानियो अयं ॥४७६।। पब्बाजेत्वान मं सत्था विहारं पाविसी जिनो; अनोग्गतस्मि सुरियस्मि ततो चित्तं विमुच्चि मे ॥४७७।। ततो सत्था निरंकत्वा पटिसल्लानवुट्टि तो। एहि भद्दा 'ति मं आह; सा मे आसूपसम्पदा ॥४७८॥ जातिया सत्तवस्सेन लद्धा मे उपसम्पदा; तिस्सो विज्जा अनुप्पत्ता अहो धम्मसुधम्मता'ति ॥४७९।।
भद्दो थेरो दिस्वा पासादछायायं चडकमन्तं नरुत्तमं तत्थ नं उपसंकम्म वन्दिस्सं पुरिसुत्तमं ॥४८०॥ एकसं चीवरं कत्वा संहरित्वान पाणियो अनुचडकमिस्सं विरजं सब्बसत्तानमुत्तमं ॥४८१॥ ततो पञ्हे अपुच्छि मं पञ्हानं कोविदो विदू, अच्छम्भी च अभीतो च ब्याकासि सत्थुनो अहं ॥४८२॥ विस्सज्जितेसु पञ्हेसु अनुमोदि तथागतो, भिक्खुसंघं विलोकेत्वा इम मत्थं अभासथः ॥४८३॥ लाभा अङगान मगधानं येसायं परिभुञ्जति चीवरं पिण्डपातञ्च पच्चयं सयनासनं पच्चुट्ठानं च सामीचि, तेसं लाभा'ति च ब्रवी ॥४८४।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138