Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
दसनिपातो
गारिनो दानि दुमा भदन्ते फलेसिनो छदनं विप्पहाय, ते अच्चिभन्तो व पभासयन्ति, समयो महावीर भगीरसानं ॥ ५२७॥ दुमानि फुल्लानि मनोरमानि समन्ततो सब्बदिसा पवन्ति पत्तं पहाय फलमाससाना कालो इतो पक्कमनाय वीर ॥ ५२८ ॥ नेवातिसीतं न पनातिउन्हं सुखा उतु अद्धनिया भदन्ते; परन्तु तं साकिया कोळिया च पच्छामुखं रोहिणियं तरन्तं ॥ ५२९ ।। आसाय कस्सते खेत्तं, बीजं आसाय वुप्पति
आसाय वाणिया यन्ति समुद्दं धनहारका
याय आसाय तिट्ठामि सा मे आसा समिज्झतु || ५३०|| पुनप्पुनं चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा
पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठ || ५३१ ॥ पुनप्पुनं याचनका चरन्ति, पुनप्पुनं दानपती ददन्ति, पुनपुनं दानपती ददित्वा पुनप्पुनं सग्गमुपैन्ति ठानं ॥ ५३२॥ वीरो हवे सत्तयुगं पुनेति यस्मि कुले जायति भूरिपञ्ञो; मञ्ञामहं सक्कतिदेवदेवो, तया हि जातो मुनि सच्चनामो || ५३३॥ सुद्धोदनो नाम पिता महेसिनो, बुद्धस्स माता पन मायनामा या बोधिसत्तं परिहरिय कुच्छिना कायस्स भेदा ति दिवस्मि मोदति ॥ ५३४ ॥ सा गोतमी कालकता इतो चुता दिब्बेहि कामेहि समगिभूता
सा मोदति कामगुणेहि पञ्चहि परिवारिता देवगणेहि तेहि ॥ ५३५ ।। बुद्धस्स पुत्तो 'म्हि असय्हसाहिनो अङगीरसस्सप्पटिमस्स तादिनेो पितु पिता मय्हं तुवं 'सि सक्क, धम्मेन मे गोतम अय्यको 'सीति ॥५३६॥
काकुदायीथेरो
पुरतो पच्छतो वापि अपरो चे न विज्जति, अतीव फासु भवति एकस्स वसतो वने ॥५३७॥
६८ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138