________________
दसनिपातो
गारिनो दानि दुमा भदन्ते फलेसिनो छदनं विप्पहाय, ते अच्चिभन्तो व पभासयन्ति, समयो महावीर भगीरसानं ॥ ५२७॥ दुमानि फुल्लानि मनोरमानि समन्ततो सब्बदिसा पवन्ति पत्तं पहाय फलमाससाना कालो इतो पक्कमनाय वीर ॥ ५२८ ॥ नेवातिसीतं न पनातिउन्हं सुखा उतु अद्धनिया भदन्ते; परन्तु तं साकिया कोळिया च पच्छामुखं रोहिणियं तरन्तं ॥ ५२९ ।। आसाय कस्सते खेत्तं, बीजं आसाय वुप्पति
आसाय वाणिया यन्ति समुद्दं धनहारका
याय आसाय तिट्ठामि सा मे आसा समिज्झतु || ५३०|| पुनप्पुनं चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा
पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठ || ५३१ ॥ पुनप्पुनं याचनका चरन्ति, पुनप्पुनं दानपती ददन्ति, पुनपुनं दानपती ददित्वा पुनप्पुनं सग्गमुपैन्ति ठानं ॥ ५३२॥ वीरो हवे सत्तयुगं पुनेति यस्मि कुले जायति भूरिपञ्ञो; मञ्ञामहं सक्कतिदेवदेवो, तया हि जातो मुनि सच्चनामो || ५३३॥ सुद्धोदनो नाम पिता महेसिनो, बुद्धस्स माता पन मायनामा या बोधिसत्तं परिहरिय कुच्छिना कायस्स भेदा ति दिवस्मि मोदति ॥ ५३४ ॥ सा गोतमी कालकता इतो चुता दिब्बेहि कामेहि समगिभूता
सा मोदति कामगुणेहि पञ्चहि परिवारिता देवगणेहि तेहि ॥ ५३५ ।। बुद्धस्स पुत्तो 'म्हि असय्हसाहिनो अङगीरसस्सप्पटिमस्स तादिनेो पितु पिता मय्हं तुवं 'सि सक्क, धम्मेन मे गोतम अय्यको 'सीति ॥५३६॥
काकुदायीथेरो
पुरतो पच्छतो वापि अपरो चे न विज्जति, अतीव फासु भवति एकस्स वसतो वने ॥५३७॥
६८ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com