________________
एकविहारियो थेरो
हन्द एको गमिस्सामि अरञ्ञ बुद्धवणितं फासुं एकविहारिस्स पहितत्तस्स भिक्खुनो ॥५३८॥ योगिपीतिकरं रम्मं मत्तकुञ्जरसेवितं
एको अत्थवसी खिप्पं पविसिस्सामि काननं ॥ ५३९॥ सुपुष्पिते सीतवने सीतले गिरिकन्दरे
गत्तानि परिसिञ्चित्वा चङ्कमिस्सामि एकको ॥ ५४० ॥ एकाकियो अदुतियो रमणीये महावने
कदाहं विहरिस्सामि कतकिच्चो अनासवो ।।५४१।। एवं मे कत्तुकामस्स अधिप्पायो समिज्झतु;
साधयिस्सामहं येव, नाञ्ञो अञ्ञ्ञस्स कारको ||५४२॥ एस बन्धामि सन्नाहं, पविसिस्सामि काननं, न ततो नेक्खमिस्सामि अप्पत्तो आसवक्खयं ॥ ५४३ ॥ मालुते अपवायन्ते सीते सुरभिगन्धके अविज्जं दालयिस्सामि निसिन्नो नगमुद्धनि || ५४४ ॥ विने कुसुमसञ्छन्ने पब्भारे नून सीतले विमुत्तिसुखेन सुखितो रमिस्सामि गिरिब्बजे ।। ५४५ ।। सो 'हं परिपुण्णसंकष्पो चन्दो पन्नरसो यथा सब्बासवपरिक्खीणो नत्थि दानि पुनब्भवो 'ति ॥५४६ ॥
एकविहारियो थेरो
अनागतं यो पटिगच्च पस्सति हितञ्च अत्थं अहितञ्च तं द्वयं विसिनो तस्स हितेसिनो वा रन्धं न पस्सन्ति समेक्खमाना ।।५४७।।
आजापानसती यस्स परिपुण्णा सुभाविता
अनुपुब्बं परिचिता यथा बुद्धेन देसिता,
सो 'मं लोकं पभासेति अब्भा मुत्तो व चन्दिमा || ५४८।।
ओदातं वत मे चित्तं अप्पमाणं सुभावितं
निब्बिद्धं पग्गहीतञ्च सब्बा ओभासते दिसा ।। ५४९॥
जीवतेवापि सप्पञ्ञ अपि वित्तपरिक्खया,
पञ्ञाय च अलाभेन वित्तवापि न जीवति ॥ ५५०॥
पञ्ञा सुतविनिच्छिनी, पञ्ञा कित्तिसि लोकवद्धनी पञ्ञसहितो नरो इध अपि दुक्खेसु सुखानि विन्दन्ति ।। ५५१ ॥
[ ६६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com