________________
७०
थेर-गाथा
नायं अज्जतनो धम्मो न च्छेरो न पि अब्भुतो यत्थ जायेथ, मायेथ तत्थ किं विय अब्भुतं ॥५५२।। अनन्तरं हि जातस्स जीविता मरणं धुवं ;
जाता जाता मरन्तीध, एवंधम्मा हि पाणिनो ॥ ५५३ ॥ न तदत्थाय मतस्स होति यं जीवितत्थं परपोरिसानं मतम्हि रुण्णं, न यसो न लोक्यं न वण्णितं समणव्राह्मणेहि ॥ ५५४॥ चक्खं सरीरं उपहन्ति रुण्णं, निहीयती वण्णबलं मर्ती च
]
आनन्दिनो तस्स दिसा भवन्ति, हितेसिनो नास्स सुखी भवन्ति ॥ ५५५ ॥ तस्मा हि इच्छेय्य कुले वसन्ते मेधाविनो चेव बहुस्सुते च,
येसं हि पञ्च विभवेन किच्चं तरन्ति नावाय नदि व पुण्णन्ति ॥ ५५६ ॥
महाकम्पिनो थेरो
दन्धा मह गती आसि, परिभूतो पुरे अहं
भाता च मं पणामेसि, गच्छ दानि तुवं घरं ॥ ५५७ ॥ सोहं पणामितो सन्तो संघारामस्स को के
दुम्मनो तत्थ अट्ठासि सासनस्मि अपेक्खवा ।। ५५८। भगवा तत्थ आगच्छि, सीसं मय्हं परामसि, बाहाय मं गत्वान, संघारामं पवेसयि ॥५५९॥ अनुकम्पाय मे सत्या पादासि पादपुञ्छनि : एवं सुद्ध अधिट्ठे हि एकमन्तं स्वधिट्ठितं ॥५६०॥ तस्साहं वचनं सुत्वा विहासि सासने रतो समाधिं पटिपादेसिं उत्तमत्थस्स पत्तिया ॥ ५६१॥ पुब्बे निवासं जानामि, दिब्बचक्खु विसोधितं तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं ॥५६२॥ सहस्सक्खत्तुमत्तानं निम्मिनित्वान पन्थको निसीदि अम्बवने रम्मे याव कालप्पवेदनं ॥ ५६३॥ ततो मे सत्था पाहेसि, दूतं कालप्पवेदकं पवेदितम्हि कालम्हि वेहासानुपसंकमि ॥५६४ ॥ वन्दित्वा सत्थुनो पादे एकमन्तं निसीदहं निसिन्नं मं विदित्वान अथ सत्था पटिग्गहि || ५६५॥ आयागो सब्बलोकस्स आहुतीनं पटिग्गहो पुञ्ञ्ञखेत्तं मनुस्सानं पटिगण्हित्थ दक्खिणन्ति ॥५६६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com