________________
कप्पो थेरो
चूल पन्थको थेरो नानाकुलमलसम्पुण्णो महाउक्कारसम्भवो चन्दनिक्कं व परिपक्कं महागण्डो महावणो ॥५६७।। पुब्बरुहिरसम्पुण्णो गूथकूपे निगाहिको आपोपग्घरणी कायो सदा सन्दति पूतिघं ॥५६८।। सट्टि कण्डरसम्बन्धो मंसलेपनलेपितो चम्मकञ्चुकसन्नद्धो पूतिकायो निरत्थको ।।५६९।। अट्टि संघाटघटितो न्हारसुत्तनिवन्धनो नेकेसं संगतिभावा कप्पेति इरियापथं ॥५७०।। धुवष्पयातो मरणस्स मच्चुराजस्स सन्तिके, इधेव छड्डयित्वान येनकामंगमो नरो ॥५७१॥ अविज्जाय निवुतो कायो, चतुगन्थेन गन्थितो । ओघसंसीदनो कायो, अनुसयजालमोत्थतो ॥५७२।। पञ्च नीवरणे युत्तो, वितक्केन समप्पितो, तण्हामूले नानुगतो, मोहच्छदनछादितो ॥५७३॥ एवायं वत्तती कायो कम्मयन्तेन यन्तितो, सम्पत्ति च विपत्यन्ता, नानाभवो विपज्जति ॥५७४।। ये' मं कायं ममायन्ति अन्धबाला पुथुज्जना वड्ढेन्तिं कटसिं घोरं आदियन्ति पुनब्भवं ॥५७५।। ये मं कायं विवज्जेन्ति गूथलित्तं व पन्नगं, भवमूलं वमित्वान परिनिब्बिस्सन्त्यनासवा'ति ।।५७६॥
कप्पो थेरो
विवित्तं अप्पनिग्घोसं वाळमिगनिसेवितं सेवे सेनासनं भिक्ख पटिसल्लानकारणा ।।५७७।। संकारपुञ्जा आहत्वा सुसाना रथियाहि च ततो संघाटिकं कत्वा लूखं धारेय्य चीवरं ॥५७८।। नीचं मनं करित्वान सपदानं कुला कुलं पिण्डिकाय चरे भिक्खु गुत्तहारो सुसंवुतो ॥५७९॥ लूखेन पि च सन्तुस्से, ना पत्थे रसं बहुं; रसेसु अनुगिद्धस्स झानेन रमती मनो ॥५८०॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com