________________
नवनिपातो
यदा दुक्खं जरामरणन्ति पण्डितो अविसु यत्थ सिता पुथुज्जना
दुक्खं परिञ्ञाय सतो 'व झायति, ततो रतिं परमतरं न विन्दति ॥ ५१८ || यदा दुक्खस्सावर्हानं विसत्तिकं पपञ्चसंघाटदुखाधिवाहन
तण्हंं पहत्वान सतो 'व झायति, ततो रतिं परमतरं न विन्दति ॥ ५१९ ।। यदा सिवं द्वे चतुरगामिनं मग्गुत्तमं सब्बकिलेससोधनं पञ्ञाय पस्सित्वा सतो 'व झायति ततो ... ।। ५२० ।। यदा असोकं विरजं असंखतं सन्तं पदं सब्बकिलेससोधनं भावेति सञ्ञ्ञोजनबन्धनच्छिदं, ततो .. ॥५२१॥
....
॥५२३॥
यदा नभे गज्जति मेघदुन्दुभि धाराकुला विहङ्गपथे समन्ततो भिक्खु च पब्भारगतो व झायति, ततो . . ।।५२२॥ यदा नदीनं कुसुमाकुलानं विचित्तवानेय्यवटंसकानं तीरे निसिन्ने सुमनो 'व झायति, ततो... यदा निसीथे रहितम्हि कानने देवे गळन्तम्हि नदन्ति दाठिनो भिक्खु च पब्भारगतो 'व झायति, ततो . . ।।५२४॥ यदा वितक्के उपरुन्धियत्तनो नगन्तरे नगविवरं समस्सितो वीतद्दरो विगतखिलो 'व झायति, ततो...।।५२५।। यदा सुखी मलखिलसोकनासनो निरग्गलो निब्बनथो विसल्लो सब्बासवे व्यन्तिकतो 'व झायति, ततो रतिं परमतरं न विन्दतीति ॥ ५२६॥
भूतो थेरो
उद्दानं
भूतो तथद्दसो थेरो एको खग्गविसाणवा
नवकम्हि निपातम्हि गाथायो पि इमा नवा 'ति ।
नवनिपातो निट्ठितो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ६७
www.umaragyanbhandar.com