Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 83
________________ ७२ ] थेर-गाथा अप्पिच्छो चेव सन्तुट्ठो पविवित्तो वसे मुनि, असंसट्ठो गहठेहि अनागारेहि चूभयं ॥५८१।। यथा जळो च मूगो च अत्तानं दस्सये तथा, नातिवेलं पभासेय्य संघमज्झम्हि पण्डितो ॥५८२।। न सो उपचदे कञ्चि उपघातं विवज्जये : संवुतो पातिमोक्खस्मि मत्ता चस्स भोजने ।।५८३॥ सुग्गहीतनिमित्तस्स चित्तस्सुपादकोविदो, समथं अनुयुञ्जय्य कालेन च विपस्सनं ॥५८४।। विरियसातच्चसम्पन्नो युत्तयोगो सदा सिया, न च अगत्वा दुक्खस्सन्तं विस्सासमेय्य पण्डितो ॥५८५॥ एवं विहरमानस्स सुद्धिकामस्स भिक्खुनो खीयन्ति आसवा सब्बे निब्बुतिञ्चाधिगच्छतीति ।।५८६।। उपसेनो वङ्गन्तपुत्तो थेरो विजानेय्य सकं अत्थं, अवलोकेय्याथ पावचनं, यञ्चेन्थ अस्सपटिरूपं सामञ्ज अज्झुपगतस्स ॥५८७।। मित्तं इध कल्याणं सिक्खाविपुलं समादानं सुस्सूसा च गरूनं एतं समणस्स पटिरूपं ॥५८८॥ बुद्धेसु सगारवता धम्मे अपचिति यथाभूतं संघे च चित्तिकारेः एतं समणस्स पटिरूपं ॥५८९।। आचारगोचरे यत्तो आजीवो सोधितो अगारयहो चित्तस्स सण्ठपनं एतं समणस्स पटिरूपं ॥५९०॥ चारित्तं अथ वारित्तं इरियापथियं पसादनियं अधिचित्ते च अयोगो एतं . . . . . . . ।।५९१।। आरझकानि सेनासनानि पन्तानि अप्पसद्दानि भजतब्बानि मुनिना एतं. . . . . . ।।५९२।। सीलञ्च वाहुसच्वञ्च धम्मानं पविचयो यथाभयं सच्चानं अभिसमयो एतं . . . . . . ॥५९३।। भावेय्य अनिच्चन्ति अनत्तसगं असुभसञञ्च लोकम्हि च अनभिरति एतं . . . . ॥५९४।। भावेय्य च बोज्झङ्गे इद्धिपादानि इन्द्रियबलानि अट्ठङ्गमग्गमरियं : एतं . . . . . . ॥५९५।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138