Book Title: Thergatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
७०
थेर-गाथा
नायं अज्जतनो धम्मो न च्छेरो न पि अब्भुतो यत्थ जायेथ, मायेथ तत्थ किं विय अब्भुतं ॥५५२।। अनन्तरं हि जातस्स जीविता मरणं धुवं ;
जाता जाता मरन्तीध, एवंधम्मा हि पाणिनो ॥ ५५३ ॥ न तदत्थाय मतस्स होति यं जीवितत्थं परपोरिसानं मतम्हि रुण्णं, न यसो न लोक्यं न वण्णितं समणव्राह्मणेहि ॥ ५५४॥ चक्खं सरीरं उपहन्ति रुण्णं, निहीयती वण्णबलं मर्ती च
]
आनन्दिनो तस्स दिसा भवन्ति, हितेसिनो नास्स सुखी भवन्ति ॥ ५५५ ॥ तस्मा हि इच्छेय्य कुले वसन्ते मेधाविनो चेव बहुस्सुते च,
येसं हि पञ्च विभवेन किच्चं तरन्ति नावाय नदि व पुण्णन्ति ॥ ५५६ ॥
महाकम्पिनो थेरो
दन्धा मह गती आसि, परिभूतो पुरे अहं
भाता च मं पणामेसि, गच्छ दानि तुवं घरं ॥ ५५७ ॥ सोहं पणामितो सन्तो संघारामस्स को के
दुम्मनो तत्थ अट्ठासि सासनस्मि अपेक्खवा ।। ५५८। भगवा तत्थ आगच्छि, सीसं मय्हं परामसि, बाहाय मं गत्वान, संघारामं पवेसयि ॥५५९॥ अनुकम्पाय मे सत्या पादासि पादपुञ्छनि : एवं सुद्ध अधिट्ठे हि एकमन्तं स्वधिट्ठितं ॥५६०॥ तस्साहं वचनं सुत्वा विहासि सासने रतो समाधिं पटिपादेसिं उत्तमत्थस्स पत्तिया ॥ ५६१॥ पुब्बे निवासं जानामि, दिब्बचक्खु विसोधितं तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं ॥५६२॥ सहस्सक्खत्तुमत्तानं निम्मिनित्वान पन्थको निसीदि अम्बवने रम्मे याव कालप्पवेदनं ॥ ५६३॥ ततो मे सत्था पाहेसि, दूतं कालप्पवेदकं पवेदितम्हि कालम्हि वेहासानुपसंकमि ॥५६४ ॥ वन्दित्वा सत्थुनो पादे एकमन्तं निसीदहं निसिन्नं मं विदित्वान अथ सत्था पटिग्गहि || ५६५॥ आयागो सब्बलोकस्स आहुतीनं पटिग्गहो पुञ्ञ्ञखेत्तं मनुस्सानं पटिगण्हित्थ दक्खिणन्ति ॥५६६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138