________________
६० ]
थेर-गाथा
न्हातकमुनि थेरो अक्कोधस्स कुतो कोधो दन्तस्स समजीविनो सम्मदज्ञाविमुत्तस्स उपसन्तस्स तादिनो ॥४४१।। तस्सेव तेन पापियो यो कुद्धं पटिकुज्झति; कुद्धं अप्पटिकुज्झन्तो संगामं जेति दुज्जयं ॥४४२।। उभिन्नमत्थं चरति अत्तनो च परस्स च, परं संकुपितं जत्वा यो सतो उपसम्मति ॥४४३॥ उभिन्नं तिकिच्छन्तंतं अत्तनो च परस्स च जना मञ्जन्ति बालो'ति ये धम्मस्स अकोविदा ॥४॥४॥ उप्पज्जते स चे कोधो, आवज्ज ककचूपमं; उप्पज्जे चे रसे तण्हा, पुत्तमंसुपमं सर ॥४४५॥ सचे धावति ते चित्तं कामेसुच भवेसु च, खिप्पं निग्गण्ह सतिया किट्ठादं विय दुप्पसुन्ति ॥४४६॥
___ ब्रह्मदत्तो थेरो छन्नमतिवस्सति, विवटं नातिवस्सतिः तस्मा छन्नं विवरेथ, एवन्तं नातिवस्सति ।।४४७।। मच्चुनब्भाहतो लोको, जराय परिवारितो, तण्हासल्लेन ओतिण्णो, इच्छाधूपायितो सदा ॥४४८।। मच्चुनब्भाहतो लोको परिक्खित्तो जराय च हाति निच्चमत्ताणो पत्तदण्डो व तक्करो ॥४९॥ आगच्छन्तग्गिखन्धा व मच्चुव्याधि जराय तयो । पच्चुग्गन्तुं बलं नत्थि, जवो नत्थि पलायितुं ॥४५०॥ अमोघं दिवसं कयिरा अप्पेन बहुकेन वा; यं यं विजहते रत्ति तदूनन्तस्स जीवितं ॥४५१॥ चरतो तिट्ठतो वापि आसीनं सयनस्स वा उपेति चरिमा रत्ति, न ते कालो पमज्जितु न्ति ॥४५२॥
सिरिमण्डो थेरो दिपादको यमसुचि दुग्गन्धो परिहीरति नानाकुणपपरिपूरो विस्सवन्तो ततो ततो ॥४५३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com