________________
सब्बकामो थेरो
मिगं निलीनं कूटेन बलिसेनेव अम्बुजं
वानरं विय लेपेन बाधयन्ति पुथुज्जनं ॥४५४॥ रूपा सद्दा रसा गन्धा फोटुब्बा च मनोरमा पञ्चकामगुणा एते इत्थि रूपस्मि दिस्सरे ॥ ४५५ ॥ ये एता उपसेवन्ति रत्तचित्ता पुथुज्जना, वड्ढेन्ति कटसिं घोरं आचिनन्ति पुनब्भवं ॥ ४५६ ॥ यो वेता परिवज्जेति सप्पस्सेव पदा सिरो सो मं विसत्तिकं लोके सतो समतिवत्तति ॥४५७॥ कामेस्वादीनवं दिस्वा नेक्खम्मं दट्टु खेमतो निस्सटो सब्बकामेहिं, पत्तो मे आसवक्खयो 'ति ॥ ४५८ ॥
सकामो थेरो
उद्दानं
उरुवेळकस्सपो च थेरो तेकिच्छकानि च महानागो च कुल्लो च मालुतो सप्पदासको । कातियानो च मिगजालो जेन्तो सुमनसव्हयो न्हातमुनि ब्रह्मदत्तो सिरिमण्डो सब्बकामको गाथायो चतुरासीति, थेरा चेत्थ चतुद्दसा ति
छनिपातो निट्ठितो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ६१
www.umaragyanbhandar.com