________________
सत्तनिपातो
अलंकता सुवसना मालधारी विभूसिता अलत्तककतापादा पादुकारुय्ह वेसिका ॥ ४५९॥ पादुका ओरुहित्वान पुरतो पञ्जलिकता सा मं सहेन मुदुना म्हितपुब्बं अभासथ ॥४६०॥ युवासि त्वं पब्बजितो तिट्ठाहि मम सासने, भुज्ज मानुसके कामे, अहं वित्तं ददामि ते. सच्चन्ते पटिजानामि, अग्गिं वा ते हरामहं ॥४६१॥ यदा जिण्णा भविस्साम उभो दण्डपरायना, उभो पि पब्बजिस्साम, उभयत्थ कटग्गहो ॥४६२॥ तञ्च दिस्वान याचन्ति वेसिकं पञ्जलीकतं अलंकतं सुवसनं मच्चुपासं व ओड्डितं ॥४६३॥ ततो मे. (= २६९, २७० ) ।।४६४–४६५।।
सुन्दरसमुद्दो थेरो
...
परे अम्बाटकारामे वनसण्डम्हि भद्दियो समूलं तण्हमब्बूय्ह तत्थ भद्दो झियायति ॥४६६॥ रमन्तेके मुतिङ्गेहि वीणाहि पणवेहि च अहञ्च स्क्खमूलस्मि रतो बुद्धस्स सासने ||४६७॥ बुद्धो च मे वरं दज्जा सो च लब्भेथ मे वरो गण्हे'हं सब्बलोकस्स निच्चं कायगतासति ॥४६८ ॥ ये मं रूपेन पामिंसु ये च घोसेन अन्वगृ । छन्दरागवसूपेता न मं जानन्ति ते जना ॥४६९॥ अज्झत्तञ्च न जानाति बहिद्धा च न पस्सति समन्ता वरणो बालो, स वे घोसेन वुय्हति ॥४७०॥
६२ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com