Book Title: Tattvarthadhigam Sutram Part 05
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
सूत्र-१४ શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૫
૨૩ ચતુરણુક વગેરે સંખ્યાતપ્રદેશવાળા, અસંખ્યાતપ્રદેશવાળા અને અનંતપ્રદેશવાળા સ્કંધનું અવસ્થાન એક વગેરે સંખ્યાતપ્રદેશોમાં કે અસંખ્યાતप्रशोमा डोय. (५-१४)
टीका- 'एकप्रदेशादिष्वि'ति समानाधिकरणे बहुव्रीहिः, एकश्चासौ प्रदेशश्चेति, प्रदेशः उक्तलक्षणः, एकः प्रदेश आदिर्येषां तेष्वेकप्रदेशादिषु भाज्योऽवगाह: पुद्गलानामिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह 'अप्रदेश'इत्यादिना अविद्यमानद्रव्यान्तरप्रदेशोऽप्रदेशः-परमाणुः, स्वयमेव प्रदेशत्वात्, पुद्गलश्चायं पूरणगलनधर्मत्वत एव, सङ्ख्येयप्रदेशैः प्रचयविशेषात् सङ्ख्येयः स्कन्धः, सोऽपि पुद्गलः, एवमसङ्ख्येयानन्तप्रदेशावपि वाच्यौ, तेषां पुद्गलानां सर्वेषामेव एकादिष्वाकाशप्रदेशेषु, किमित्याह-'भाज्योऽवगाह' इति, अनेकार्थत्वाद्धातूनाम्, एतद् व्याचष्टे'भाज्यो विभाष्यो विकल्प्य इत्यनर्थान्तरम्' विशेषेण अतिशयेन परमाण्वादिना भाषणीयो व्याख्येयः, विकल्प्यस्तु भेदसम्भवे, यथा द्वयणुकस्यैकस्मिन् द्वयोश्च, परिणामवैचित्र्यादिति, एतदेवाह'तद्यथे' त्यादिना परमाणोरेकस्मिन्नेव प्रदेशेऽवगाहः, तस्य प्रदेशत्वात्, व्यणुकस्यैकस्मिंश्च द्वयोश्च, परिणामवैचित्र्यात्, वज्रभाण्डादौ तथोपलब्धेः, एवं त्र्यणुकादिष्वपि भावनीयं यावदनन्तप्रदेशस्य च असङ्ख्येयप्रदेशेष्वेव, तथा परिणामवैचित्र्यात्, लोकाकाश एव तद्भावादिति ॥५-१४॥
टीर्थ- एकप्रदेशादिषु भे ५४vi• समान५:२९. 43 सभास. छ. एकश्चासौ प्रदेशश्च इति एकप्रदेशः मेम प्रथम भधारय समास छ ५७. एकप्रदेशः आदिः येषां ते एकप्रदेशाः तेषु एकप्रदेशादिषु म सानो
૧. બહુવ્રીહિના સમાનાધિકરણ અને વ્યધિકરણ એમ બે ભેદ છે. બંને પદમાં સમાન સમાન વિભક્તિ હોય તે સમાનાધિકરણ બહુવીહિ છે. બે પદમાં ભિન્ન ભિન્ન વિભક્તિ હોય તે व्य४ि२५॥ बहुप्रील छे. भ3 चित्रा गावः सन्ति यस्य स इति चित्रगुः मेम बने ५६i समान (प्रथमा) विमति छ. वज्रं पाणौ यस्य स इति वज्रपाणिः सा व्यघि २९ गतील છે. કેમકે વજન અને પાણિ બંનેની વિભક્તિ ભિન્ન છે.