Book Title: Tattvarthadhigam Sutram Part 05
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 125
________________ સૂત્ર-૩૧ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ १०१ टीकावतरणिका- तद्भावाव्ययत्वेन साक्षात् ध्रौव्यलक्षणमुक्तं, उत्पादव्यययोस्तद्भावाव्ययता-ऽन्यथाऽनुपपत्त्या, मनुष्यदेवाद्यवस्थाऽभावे जीवत्वायोगात्, न पुनः साक्षात्, कुत इत्याह तीर्थ- तद्भावाव्यय ३३. प्रौव्यतुं साक्षात लक्ष . કારણ કે તભાવની અવ્યયતા વિના ઉત્પાદ-વ્યય ન ઘટી શકે. મનુષ્યદેવાદિ અવસ્થાના અભાવમાં જીવત્વ ન ઘટે. દ્રૌવ્યનું લક્ષણ સાક્ષાત્ કહ્યું છે પણ ઉત્પાદ-વ્યયનું લક્ષણ સાક્ષાત્ કહ્યું નથી. ઉત્પાદ-વ્યયનું લક્ષણ સાક્ષાત્ કેમ નથી કહ્યું તેને જણાવે છે– સ્યાદ્વાદની સિદ્ધિअर्पितानर्पितसिद्धेः ॥५-३१॥ સૂત્રાર્થ– એક જ વસ્તુમાં નિત્યત્વ-અનિત્યત્વ વગેરે પરસ્પર વિરુદ્ધ ધર્મોની સિદ્ધિ અર્પિતથી=અપેક્ષાથી અને અનર્પિતથી=અપેક્ષાના समाथी थाय छे. (५-3१) भाष्यं– सच्च त्रिविधमपि नित्यं च । उभे अपि अर्पितानर्पितसिद्धेः । अर्पितव्यावहारिकमर्पितव्यावहारिकं चेत्यर्थः । तत्र सच्चतुर्विधम् । तद्यथा-द्रव्यास्तिकं मातृकापदास्तिकमुत्पन्नास्तिकं पर्यायास्तिकमिति । एषामर्थपदानि द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् । असन्नाम नास्त्येव द्रव्यास्तिकस्य ॥ मातृकापदास्तिकस्यापि, मातृकापदं वा मातृकापदे वा मातृकापदानि वा सत् । अमातृकापदं वा अमातृकापदे वा अमातृकापदानि वा असत् ।। उत्पन्नास्तिकस्य, उत्पन्नं वोत्पन्ने वोत्पन्नानि वा सत् । अनुत्पन्नं वानुत्पन्ने वानुत्पन्नानि वाऽसत् ॥ अर्पितेऽनुपनीते न वाच्यं सदित्यसदिति वा । पर्यायास्तिकस्य सद्भावपर्याये वा सद्भावपर्याययोर्वा सद्भावपर्यायेषु वा आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् । असद्भावपर्याये वा असद्भावपर्याययोर्वा असद्भावपर्यायेषु वा आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वाऽसत् ।

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186