Book Title: Tattvarthadhigam Sutram Part 05
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
સૂત્ર-૩૧
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫
१०१
टीकावतरणिका- तद्भावाव्ययत्वेन साक्षात् ध्रौव्यलक्षणमुक्तं, उत्पादव्यययोस्तद्भावाव्ययता-ऽन्यथाऽनुपपत्त्या, मनुष्यदेवाद्यवस्थाऽभावे जीवत्वायोगात्, न पुनः साक्षात्, कुत इत्याह
तीर्थ- तद्भावाव्यय ३३. प्रौव्यतुं साक्षात लक्ष . કારણ કે તભાવની અવ્યયતા વિના ઉત્પાદ-વ્યય ન ઘટી શકે. મનુષ્યદેવાદિ અવસ્થાના અભાવમાં જીવત્વ ન ઘટે. દ્રૌવ્યનું લક્ષણ સાક્ષાત્ કહ્યું છે પણ ઉત્પાદ-વ્યયનું લક્ષણ સાક્ષાત્ કહ્યું નથી. ઉત્પાદ-વ્યયનું લક્ષણ સાક્ષાત્ કેમ નથી કહ્યું તેને જણાવે છે–
સ્યાદ્વાદની સિદ્ધિअर्पितानर्पितसिद्धेः ॥५-३१॥ સૂત્રાર્થ– એક જ વસ્તુમાં નિત્યત્વ-અનિત્યત્વ વગેરે પરસ્પર વિરુદ્ધ ધર્મોની સિદ્ધિ અર્પિતથી=અપેક્ષાથી અને અનર્પિતથી=અપેક્ષાના समाथी थाय छे. (५-3१)
भाष्यं– सच्च त्रिविधमपि नित्यं च । उभे अपि अर्पितानर्पितसिद्धेः । अर्पितव्यावहारिकमर्पितव्यावहारिकं चेत्यर्थः । तत्र सच्चतुर्विधम् । तद्यथा-द्रव्यास्तिकं मातृकापदास्तिकमुत्पन्नास्तिकं पर्यायास्तिकमिति । एषामर्थपदानि द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् । असन्नाम नास्त्येव द्रव्यास्तिकस्य ॥ मातृकापदास्तिकस्यापि, मातृकापदं वा मातृकापदे वा मातृकापदानि वा सत् । अमातृकापदं वा अमातृकापदे वा अमातृकापदानि वा असत् ।। उत्पन्नास्तिकस्य, उत्पन्नं वोत्पन्ने वोत्पन्नानि वा सत् । अनुत्पन्नं वानुत्पन्ने वानुत्पन्नानि वाऽसत् ॥ अर्पितेऽनुपनीते न वाच्यं सदित्यसदिति वा । पर्यायास्तिकस्य सद्भावपर्याये वा सद्भावपर्याययोर्वा सद्भावपर्यायेषु वा आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् । असद्भावपर्याये वा असद्भावपर्याययोर्वा असद्भावपर्यायेषु वा आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वाऽसत् ।