Book Title: Tattvarthadhigam Sutram Part 05
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૧૦૪
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ સૂત્ર-૩૧ उत्पन्नास्तिकं च पर्यायनय इति, एषामर्थपदानीत्यादि एषांद्रव्यपर्यायनयभेदानां द्रव्यास्तिकादीनां अर्थानि पदान्यर्थपदानि, कानि तानीत्याह-'द्रव्यं चे'त्यादि, द्रव्यं चेति शुद्धद्रव्यास्तिकप्रकृतेर्द्रव्यमेव सत्, गुणकर्मसामान्यविशेषसमवायानामपि तन्मात्रत्वात्, तदग्रहे तु तबुद्ध्यभावाद्, पितृपुत्रभ्रातृभागिनेयादिसम्बन्धविशिष्टैकपुरुषवत्, एवं द्रव्यं द्रव्ये द्रव्याणि वा सदेव, सङ्ख्याया अपि सत्त्वाव्यतिरेकात्, अन्यथा तदसत्त्वप्रसङ्गात्, खरविषाणादिकल्पत्वात्, प्रतीत्यनुपपत्तेरिति, यत्र तु नैवं प्रतीतिः तदसदित्याह- असदिति यस्य नाम-संज्ञिता तत् संज्ञिरूपमसन्नामकं, नास्ति, संज्ञिरूपाभावाच्च संज्ञापि नास्ति, परस्परापेक्षितत्वात् संज्ञासंज्ञिनोः, एवं वा शब्देन गुणाद्यभाव एवोच्यत इति, तन्नासतो व्यावृत्त्या सद्, अपि तु सदेवेति, अतः असन्नाम नास्तीति तुच्छं तत्, न किञ्चिदित्यर्थः, तत्ततोऽपि व्यावृत्त्यादिवृत्ताभावः, एवं द्रव्यास्तिकस्य सङ्ग्रहात्मनः शुद्धप्रकृतेः सन्मात्रतत्त्वमिति, मातृकापदास्तिकस्यापि प्राग्निरूपितशब्दार्थस्याशुद्धद्रव्यास्तिकस्येति योऽर्थः, किमित्याह-मातृकापदं वा धर्मास्तिकायादि सत्, सर्वास्तिकायानामस्तिकायत्वात्, मातृकापदे च जीवात्मके (? जीवपुद्गलात्मके) सती, भेदनिबन्धनत्वात् द्वित्वादिसङ्ख्यायाः, मातृकापदानि च धर्माधर्माकाशादीनि सन्ति, व्यवहार्यव्यवहारतादिभावव्यवहारसिद्धः, अन्यच्चैकसङ्ख्यायाः अयोगादिति, यथा चैकवचनादेः सद्ग. कादिसङ्ख्याप्रतीतिरेव, यतो मातृपदमित्युक्ते सत् प्रतीयते, मातृकापदे चेति सती मातृकापदे इति, सन्ति मातृकापदानि चेति सन्ति, एते च धर्मादयः परस्परविलक्षणा इत्याह-अमातृकापदं चेत्यादि धर्मास्तिकायस्वलक्षणमधर्मास्तिकायस्वलक्षणं न भवति, इतरेतररूपापत्त्येतरेतराभावप्रसङ्गात्, तदिहास्त्यंशगोचरं मातृकापदं, इहैव पररूपनास्तित्वागोचरं मातृकापदमसत्, तस्य पररूपेण नास्तित्वादिति, एवं शेषेष्वपि भावना कार्या,
Loading... Page Navigation 1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186