Book Title: Tattvarthadhigam Sutram Part 05
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૧૦૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ સૂત્ર-૩૧ त्रयः सकलादेशाः, यदा ह्यस्ति तन्नामकं वस्त्वेकेन-गुणरूपेणोच्यते, गुणिनां गुणरूपमन्तरेण विशेषप्रतिपत्तेरभावात्, तदिह धर्माद्येकं वस्तु सत्त्वादेरेकस्य गुणस्वरूपेणाभेदोपचारेण विवक्षां प्रापितो(? तं), यया निरंशं सकलं व्याप्तुमिष्यते, विभागनिमित्तस्य प्रतियोगिनो गुणान्तरेऽस्या (? रस्या)सत्त्वादेस्तत्रानाश्रयणात्, तत्र द्रव्यार्थाश्रयं सत्त्वगुणमाश्रित्य तदा स्यात् सन्नित्युच्यत इति सकलादेशः, गुणद्वयं तु गुणिनो भागवृत्तिरिति भवत्युभयात्मकत्वात् गुणिनः, न त्वेको गुणो भागवृत्तिरिति, एवं स्यान्नित्यमित्यपि वाच्यं, तथा पर्यायनयाश्रयमसत्त्वमनित्यत्वमङ्गीकृत्य स्यादसत् स्यादनित्यमिति भवति, युगपद्भावादुभयगुणयोरप्रधानतायां शब्देनाभिधेयायां तथाऽभिधेयतयाऽनुमतत्वात् स्यादवक्तव्यमिति, एतेन विकलादेशा अपि संयोगभङ्गाः स्यादस्ति च नास्ति चेत्येवमादयो द्रष्टव्याः, एवमेतान् द्रव्यास्तिकनयानुसारतोऽपि भावयन्नाह'पर्यायास्तिकस्ये'त्यादि पर्यायास्तिकस्य प्राग्निरूपितशब्दार्थस्य, पर्यायास्तिकग्रहणं धर्मविषयस्याद्वादप्रतिपत्त्यर्थं, धर्मास्त्वरूपित्वसत्त्वमूर्त्तत्वादिरूपाद्धर्मिणः पारिणामिनो नात्यन्तं व्यतिरिक्ता इत्यतस्तत्प्रणाडिकया धर्मिविषयत्वमपि, द्रव्यपर्याययोः संसृष्टत्वाद्, एवमेव च द्रव्यास्तिकपर्यायास्तिकनयद्वयमात्रवस्तुसमाश्रयः सिद्ध्यति स्याद्वादः, अन्यथा पर्यायनयाश्रय एव च विकल्पसप्तकेन सकलवस्तुव्यापी स्याद्वादो, न चैतदेवमिति, तत् सतो भवनं भावः, तद्भावलक्षणः परिणामः, स चानेकरूपः क्रमयुगपद्भावित्वाद् धर्मद्वये यावत्, तत्र जीवपुद्गलापेक्षया तथा तथा गतिनिबन्धकत्वं तथा सत्त्वामूर्तत्त्वासङ्ख्येयप्रदेशात्मकत्वादिति, स एषोऽस्य सद्भावपर्यायाश्रयः, चित्राऽधर्मादिद्रव्यवृत्तिः पुनरसद्भावपर्याय इति, वर्तमानकालावधयो वा सद्भावपर्यायाः, अतीतानागताश्च पर्याया इति, परस्परपर्यायाऽपेक्षयाऽनन्तधर्मात्मकाः सर्वे भावा इति, तदित्थं व्यवस्थिते पर्यायास्तिक
Loading... Page Navigation 1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186