Book Title: Tattvarthadhigam Sutram Part 05
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
સત્ર-૩૫
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૫
૧૩૭
भाष्यावतरणिका- अत्राह- परमाणुषु स्कन्धेषु च ये स्पर्शादयो गुणास्ते किं व्यवस्थितास्तेष्वाहोस्विदव्यवस्थिता इति । अत्रोच्यतेअव्यवस्थिताः । कुतः । परिणामात् ।
अत्राह- द्वयोरपि बध्यमानयोर्गुणवत्त्वे सति कथं परिणामो भवतीति उच्यते
ભાષ્યાવતરણિતાર્થ– પ્રશ્ન- પરમાણુઓમાં અને સ્કંધોમાં સ્પર્શ વગેરે જે ગુણો છે તે ગુણો બંધ થયા પછી જેવા હોય તેવા જ રહે છે કે તેમાં ફેરફાર થાય છે?
उत्तर- ३२५२ थाय छे. प्रश्न- शथी. ३२३१२. थाय छ ? ઉત્તર- પરિણામના કારણે ફેરફાર થાય છે. પ્રશ્ન-બંધાતા બંને પણ પુદ્ગલો ગુણવાળા હોવાથી તેમાં પરિણામ 3वी. . थाय छे ? () उत्तर ४उवाय छ
टीकावतरणिका- 'अत्राहे'त्यादि सम्बन्धग्रन्थः, अत्रौत्सर्गिके सापवादे बन्धलक्षणे प्रतिपादिते सत्यज्ञानतः पृच्छति-परमाणुषु केवलेषु स्कन्धेषु च तदेकत्वपरिणामरूपे ये स्पर्शादयो गुणास्ते किं व्यवस्थितानित्याः तेष्वण्वादिषु आहोश्विदव्यवस्थिता-अनित्या इति, अत्रोच्यते समाधिः-अव्यवस्थिताः-अनित्या इति, कुत इत्याह-परिणामात्, त एव हि द्विप्रदेशिकादिस्कन्धपरिणताः परिणमन्ते परिमण्डलादिसंस्थानरूपेण, व्यवस्थितत्वे त्वयं नोपपद्यते, तथैकत्वादिव्यवस्थानेनेत्यभिप्रायः, 'अत्राहे'त्यादि पुनरपि द्वयोरणुस्कन्धाद्योः गुणवत्त्वे सति तुल्यगुणयोविषमगुणयोर्वा सङ्ख्यया कथं परिणामो भवति ?, कः कथं परिणामयतीति, अत्रोच्यते
तार्थ- 'अत्राह' त्या ग्रंथ मानसूत्रनी साथे संबंध જોડવા માટે છે. અહીં અપવાદ સહિત ઉત્સર્ગથી બંધનાસ્વરૂપનું પ્રતિપાદન