Book Title: Tattvarthadhigam Sutram Part 05
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
૧૪૨
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૫
સૂત્ર-૩૭
भाष्यं-गुणान् लक्षणतो वक्ष्यामः । भावान्तरं संज्ञान्तरं च पर्यायः । तदुभयं यत्र विद्यते तद्र्व्यम् । गुणपर्याया अस्य सन्त्यस्मिन्वा सन्तीति गुणपर्यायवत् ॥५-३७॥ ___ भाष्यार्थ- गुयाने सक्षथी. (५.५ .४० भi) शु. भावांतर અને સંજ્ઞાંતર એ પર્યાય છે. તે બંને(=ગુણ અને પર્યાય) જેમાં હોય તે દ્રવ્ય છે. ગુણપર્યાયો આના છે અથવા આમાં છે એમ ગુણપર્યાયવત્ शनी व्युत्पत्ति छ. (५-3७) ___टीका- उभयवदिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'गुणानि'त्यादिना सङ्ख्येयादिसङ्ख्यया समाख्यायमानत्वाद्गुणा:-शक्तविशेषरूपास्तान् लक्षणतो वक्ष्यामः 'द्रव्याश्रया निर्गुणा' इत्यत्र, पर्यायलक्षणमाह-भावान्तरं संज्ञान्तरं च पर्याय इति, भावादन्यो भावो भावान्तरं, समभिरूढनयाभिप्रायेणेदं, न शकनपूर्दारणाद्यर्थान्तरं, संज्ञान्तरं च तद्वाचकं इन्द्रायेव, किमित्याह-पर्याय इति, आह-क इत्थमनयोविशेषः ?, उच्यते, तत्त्वतो न कश्चित्, द्रव्यस्यैव ह्येते परिणतिविशेषाः, न त्वेभ्यः केचिदन्ये गुणपर्याया इति, केवलं सहभाविनो गुणाः क्रमभाविनः पर्याया इति व्यवस्था, अन्यथा रूपादीनामेवासौ परिणाम इति निश्चयः, तदुभयमित्यादि, तदुभयं-व्यवहारनिश्चयात्मकं गुणशब्दाभिधेयं पर्यायशब्दाभिधेयं च यत्र विद्यत इति, यस्मिन् स्थित्यंशे सामान्यलक्षणेऽस्ति तद् द्रव्यं भवति, एतदेव स्पष्टयति-गुणपर्याया इत्यादिना, गुणपर्याया यथोक्तलक्षणा अस्य द्रव्यस्य सन्ति, न जातुचित् निष्परिणामं द्रव्यं भवति, विकारलक्षणा चेयं षष्ठी यवानां धाना इति, यथा तेषामेव तथाभवनात्, अस्मिन् वा सन्तीति परिणामिपरिणामयोराधाराधेयविवक्षायामेकं विज्ञानमित्यादि, एवं गुणपर्यायवदिति, एवं धर्मादिष्वप्यमूर्तधर्मापेक्षया योजनीयमिति ॥५-३७॥
ટીકાર્ચ–ગુણ અને પર્યાયએ બંને જેમાં હોય તે દ્રવ્ય. આ પ્રમાણે સૂત્રનો सहित अर्थ छ. अवयवार्थने तो 'गुणान्' इत्याहिया छ-संध्येयाह