Book Title: Tattvarthadhigam Sutram Part 05
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૪૧
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫
૧૫૧
सूत्रार्थ - तेनो (= द्रव्यो) नोखने गुशोनो लावते परिणाम छे. (५-४१) भाष्यं - धर्मादीनां द्रव्याणां यथोक्तानां च गुणानां स्वभावः स्वतत्त्वं परिणामः ॥५-४१॥
ભાષ્યાર્થ– ઉત્તર– યથોક્ત ધર્માસ્તિકાય વગેરે દ્રવ્યોનો અને ગુણોનો स्वभाव= स्व३५ परिणाम छे. (५-४१ )
टीका- यद्धर्मादिभिस्तथा भूयत इति सूत्रसमुदायार्थः । अवयवार्थमाह-‘धर्मादीनामित्यादिना धर्मादीनामिति धर्माधर्माकाशजीवपुद्गलाद्धासमयानां (द्रव्याणाम्) ततो यथोक्तानां च गुणानामिति रूपादिघटादी (घटादिरूपादी) नां, किमित्याह - स्वभाव इति निजो भावः, एतदेवाह-स्वतत्त्वं धर्मादीनामेव निजमवस्थान्तरं परिणाम इति सूत्रं, परिशब्दो व्याप्तौ, दोषेण व्याप्ता इति यथा, नमि: प्रह्वत्वमाह, अवस्थान्तरप्राप्त्यानुगुण्यं, धर्मो हि गन्तुर्गत्युपग्रहाकारेण परिणमते, न तदवस्थ एवास्ते, न च विवर्त्तत एव उपग्रहासिद्धेः, एवमधर्मादिष्वपि भावनीयं, नाणुद्वयतादवस्थ्ये द्व्यणुकं, न च तद्भाव एव तदहेतुकत्वप्रसङ्गादिति ॥५-४१ ॥
ટીકાર્થ– ધર્માસ્તિકાયાદિ દ્રવ્ય વડે તે રીતે જે થવાય તે પરિણામ છે. खा प्रमाणे सूत्रनो समुद्दित अर्थ छे. अवयवार्थने तो “धर्मादीनाम्” त्याहिथी उहे छे. धर्मास्तिडाय, अधर्मास्तिडाय, खाडाश, व, પુદ્ગલ અને કાળસમયો એ (છ) દ્રવ્યોનો તથા યથોક્ત ઘટાદિ રૂપાદિ ગુણોનો સ્વભાવ=પોતાનો ભાવ, અર્થાત્ સ્વતત્ત્વ'=ધર્માસ્તિકાય આદિની જ પોતાની અન્યાવસ્થા તે પરિણામ છે. આ પ્રમાણે સૂત્રનો अर्थ छे. परिणाम श७६मां परि शब्द व्याप्ति अर्थभां छे - भेभ } घोषोथी व्याप्त छे. नम् धातु प्रहृत्व अर्थमां छे. प्रह्वत्व भेटले अन्यावस्थानी
१. 'स्वतत्त्वम्' इति तस्य भावस्तत्त्वं धर्मादेरवस्थान्तरापत्तिः स्वं च तत् तत्त्वं चेति स्वतत्त्वंधर्मस्यैव निजमवस्थान्तरम्, न त्वधर्मादेरवस्थान्तरं धर्मद्रव्यस्य परिणामः ।
Loading... Page Navigation 1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186