Book Title: Tattvarthadhigam Sutram Part 05
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
६०
શ્રી તત્વાથધિગમસૂત્ર અધ્યાય-૫ સૂત્ર-૨૨ 'चित्ततद्युक्तसन्ततौ तत्पुद्गलप्रज्ञप्तिः", चित्तसन्ततौ वेदनासंज्ञाचेतनादिधर्मयुक्तायां चक्षुरादिसहितायां च चित्तेनान्योऽन्यानुविधानादित्येषा चित्ततधुक्तानां धर्माणां सन्ततिरहङ्कारः वस्तुत्वादात्मन्युपचर्यते, तथा पुनः पुनर्गत्यादानात् पुद्गल इत्युपचर्यते, योगाचाराणां तु विज्ञानपरिणामः पुद्गलो, यथाऽऽह-"आत्मधर्मोपचारो हि, विविधो यः प्रवर्तते । विज्ञानपरिणामोऽसौ, परिणामः स च त्रिधा ॥१॥" एवं तन्त्रान्तरीयैः पुद्गलो जीव उक्तः, त्वया पुनः शरीराद्युपकारिणः पुद्गला इत्युच्यन्ते तदेतत् कथं ?, विप्रतिषिद्धत्वादिति प्रश्न इति, नन्वनुपपन्नः संशयः, पूर्वमुक्तमेव 'रूपिणः पुद्गला' इति, न च रूप्यात्मा प्रतीत इति, उच्यते, रूपशब्देन तत्र मूर्तिरुक्ता, सा च मूर्तिरन्यैः असर्वगतद्रव्यपरिमाणमिष्यते, यथा मनः, तच्च स्पर्शादिरहितं, एतन्निरासार्थमिदमवश्यं वक्तव्यं भवति सूत्रं स्पर्शादियुक्ता मूर्तिः, तथा चतुःत्रिद्वयेकगुणानि पृथिव्यादीनि कणभुजोक्तानि तत्प्रतिषेधार्थं चावश्यंतया विधेयं, सर्वाणि तानि चतुर्गुणानीत्येता विप्रतिपत्तीः सर्वाश्चेतस्याध्यायात्रोच्यते इत्याह'एतदादी'त्यादि, एषा आदिर्यासां ता एतदादयः, पुद्गलशब्देनात्मोच्यत इत्येषा विप्रतिपत्तिराद्या, कुत्सिता प्रतिपत्तिर्विप्रतिपत्तिः, तथा असर्वगतं द्रव्यं स्पर्शादिरहितं चेति द्वितीया विप्रतिपत्तिस्तनिषेधाय सूत्रारम्भः, तथा पृथिव्यादीनि विशेषवचनैर्वक्तुमिष्टानि पृथक् पृथक् चतुर्गुणानीत्येतदभिधीयतेटीतीर्थ- अत्राहोक्तं भवता त्या ग्रंथ मागणना सूत्रनी સાથેનો સંબંધ જણાવવા માટે છે. આ અવસરે અન્ય કહે છે કે આપે શરીર વગેરે અને સુખ વગેરે પુગલોનો ઉપકાર છે એમ પ્રસ્તુત અધ્યાયના ૧૯મા અને ૨૦મા સૂત્રમાં કહ્યું છે. અન્ય બૌદ્ધદર્શનીઓ પુદ્ગલશબ્દથી જીવોને કહે છે, વ્યવહારની સિદ્ધિ માટે પુગલ શબ્દને જીવોમાં સંકેતવાળું કરે છે, અર્થાત્ પુદ્ગલો એટલે જીવો એમ કહે છે.