Book Title: Tattvarthadhigam Sutram Part 05
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 112
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ " સૂત્ર-૨૯ स्थिरैकस्वभावे आत्मनि तत्तथैकस्वभावतया तस्य आत्मनस्तथामनुष्यत्वादिना प्रकारेण एकस्वभावतया कारणेन अवस्थाभेदानुपपत्तेः देवादिभेदानुपपत्तेरित्यर्थः, ‘एवं चे'त्यादि, एवं चावस्थाभेदाभावे सति किमित्याह-संसारापवर्गभेदाभावः अवस्थाभेदानान्तरीयकत्वादनयोः, तथाहि-संसरणं संसारः, अपवर्जनमपवर्ग इति, अवस्थाभेदगर्भाविमौ, कल्पितत्वेऽस्येत्यादि कल्पितत्वेऽस्य संसारापवर्गभेदस्याभ्युपगते, किमित्याह-निःस्वभावतया कारणेन तथा संसारादिरूपतयाऽनुपलब्धिप्रसङ्गात्, कल्पितं अपारमार्थिको, न किञ्चित्, न भाव इतिकृत्वा, अथ मा भूदेष दोष इति सस्वभाव एव कल्पितोऽभिधीयत इत्याह-सस्वभावत्वे तु पुनरस्य अधिकृतभेदस्येति वर्तते, किमित्याह-एकान्तध्रौव्याभावः, कुत इत्याहतस्यैव तथाभवनादिति आत्मन एव संसारापवर्गावस्थाभेदभावेन वृत्तेः, संसारिस्वभावस्यापवर्गस्वभावत्वाद्विरोध इत्याशङ्कापोहायाह-तत्तत्स्वभावतयेत्यादि, तस्य-आत्मनस्तत्स्वभावतया, किमित्याह-विरोधाभावात्, न हि स्वभावः पर्यनुयोज्यः, इतश्चैतदेवं इत्याह-तथोपलब्धिसिद्धेः तथा संसार्यादिभेदेन उपलब्धिसिद्धेः, तिर्यगादिभेदेनेत्यभिप्रायः, भ्रान्तोऽयमिति विभ्रमनिरासायाह-'तद्धान्तत्व' इत्यादि तस्या उपलब्धेर्धान्तत्वे, किमित्याहप्रमाणाभावः, वाङ्मात्रेणाभिधानात्, योगिज्ञाने'त्यादि, योगिज्ञानप्रमाणाभ्युपगमे तु तद्भ्रान्तत्वविषये, किमित्याह-अभ्रान्तस्तदवस्थाभेदः, योग्ययोगिनोरवस्थाभेदसिद्धेः, प्रस्तुतवस्तुनो दाया॑यैवाह-'इत्थं चैतदि'त्यादि, इत्थं चैतदभ्युपगन्तव्यं, अन्यथैवमनभ्युपगम्यमाने, किमित्याह-न मनुष्यादेर्देवत्वादि, इत्येवं यमादिपालनानर्थक्यं आदिशब्दानियमपरिग्रहः, आगमासारतामाह-‘एवं चे'त्यादिना, एवं सति 'अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' 'शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमा' इत्यागमवचनं वचनमात्रमर्थशून्यमित्यर्थः, 'एव'मित्यादि, एवमेकान्ताध्रौव्येऽपि, प्रकृत्यैकक्षणस्थितिधर्मणीत्यर्थः, न मनुष्यत्वादिनाऽव्ययवतः आत्मनो देवत्वादिनोत्पाद इति वर्त्तते, कुत इत्याह-सर्वथा तदभावापत्तेः 'न तत्र किञ्चिद् भवति, न भवत्येव केवल मिति वचनात्, एवं 'तत्त्वत' इत्यादि, तत्त्वतः परमार्थेना

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186